SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२२ २ कल्यावतंसिकासूत्र टीका'जइणं भंते' इत्यादि-कूणिकराजलघुभ्रातः कालकुमारस्य पद्मावती नाम भार्या अन्यदा कदाचित् अभ्यन्तरतः अभ्यन्तरभागे सचित्रकर्मणि-विचित्रचित्रकर्मयुक्त तस्मिन् तादृशे वासगृहे-निजप्रासादे सुप्तनाग्रदवस्थायां तन्द्रायां स्वप्ने सिंहं दृष्ट्वा प्रतिबुद्धा जागरिता । शेषं सुगमम् ॥१॥ ____ कल्पावतंसिका नामक द्वितीय वर्ग. ' जइणं भंते ' इत्यादि हे भदन्त ! यदि मोक्षप्राप्त श्रमण भगवान् महावीरने निरयावलिका नामक उपाङ्गके प्रथम वर्ग में पूर्वोक्त अभिप्रायका वर्णन किया है तो इसके बाद भगवानने द्वितीय वर्ग-कल्पावतंसिकामें कितने अध्ययनोंका वर्णन किया है ? ___ सुधर्मा स्वामी कहते हैं हे जम्बू ! श्रमण भगवान महावीरने कल्पावतंसिकामें दस अध्ययनोंका निरूपण किया है उनके नाम इस प्रकार हैं: કલ્પાવતસિકા નામને દ્વિતીય વર્ગ 'जइणं भंते ' Vत्या. હે ભદન્ત ! જે મેક્ષ પ્રાપ્ત શ્રવણુભગવાન મહાવીરે નિરયાવલિકા નામે ઉપાંગના પ્રથમ વર્ગમાં પૂર્વોક્ત અભિપ્રાયનું વર્ણન કર્યું છે તે ત્યાર પછી તેમણે બીજા વર્ગ કલ્પાવતંસિકામાં કેટલા અધ્યયનનું વર્ણન કર્યું છે? श्री सुधर्मा स्वामी ४ छ: હે જગ્ગ! શ્રમણ ભગવાન મહાવીરે કલ્પાસિકામાં દશ અધ્યયનને નિરૂપણ કર્યું છે. તેમનાં નામ આ પ્રમાણે છે – For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy