________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२१
मुन्दरबोधिनी टोका वर्ग २ अध्य. १ पनकुमार कालेणं तेणं समएणं चंपा नामं नयरी होत्था । पुन्नभद्दे चेइए । कूणिए राया। पउमावई देवी । तत्थ णं चंपाए नयरीए सेणियस्स रनो भज्जा कूणियस्स रन्नो चुल्लमाउया काली नामं देवी होत्था, सुकुमाल० । तीसेणं कालीए देवीए पुत्ते काले नाम कुमारे होत्था, सुकुमाल० । तस्स णं कालस्स पउ. मावई नामं देवी होत्था, सोमाल० जाव विहरइ ।
___ तए णं सा पउमावई देवी अन्नया कयाइं तंसि तारिसगंसि वासघरंसि अभितरओ सचित्तकम्मे जाव सीहं सुमिणे पासित्ता णं पडिबुद्धा। एवं जम्मणं जहा महाबलस्स, जाव नामधिज्जं, जम्हाणं अम्हं इमे दारए कालस्स कुमारस्स पुत्ते पउमावईए देवीए अत्तए तं होउ णं अम्हं इमस्स दारगस्स नामधिजं पउमे सेसं जहा महब्बलस्स अट्ठओ दाओ जाव उप्पि पासायवरगए विहरइ ॥ १॥
अभवत् । पूर्णभद्रं चैत्यं, कूणिको राजा, पद्मावती देवी । तत्र खलु चम्पायां नगर्यो श्रेणिकस्य राज्ञो भार्या कूणिकस्य राज्ञो लघुमाता काली नाम देवी अभवत् । सुकुमार० । तस्याः खलु देव्याः पुत्रः कालो नाम कुमारोऽभवत् । मुकुमार० । तस्य खलु कालस्य कुमारस्य पद्मावती नाम देवी अभवत् । सुकुमार० यावत् विहरति ।।
ततः खलु सा पद्मावती देवी अन्यदा कदाचित् तस्मिन् तादृशे वासगृहे अभ्यन्तरतः सचित्रकर्मणि यावत् सिंहं स्वप्ने दृष्ट्वा खलु प्रतिबुद्धा। एवं जन्म यथा महाबलस्य यावत् नामधेयं, यस्मात् खलु अस्माकमयं दारकः कालस्य कुमारस्य पुत्रः पद्मावत्या देव्या आत्मजः तद् भवतु खलु अस्माकम् अस्य दारकस्य नामधेयं पयः । शेषं यथा महाबलस्य अष्ट दायाः यावत् उपरि प्रासादवरमतो विहरति ॥१॥
For Private and Personal Use Only