________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२११
सुन्दरबोधिनी टोका राजा कृणिक-चेटकका युद्ध
तं एवं खलु गोयमा ! काले कुमारे एरिसएहिं आरंभेहिं जाव एरिसएणं असुभकडकम्मपन्भारेणं कालमासे कालं किच्चा चउत्थीए पंकप्पभाए पुढवीए हेमाभे नरए नेरइयत्ताए उववो ।
काले णं भंते ! कुमारे चउत्थीए पुढवीए अणंतरं उवट्टित्ता कहिं गच्छिहिइ ? कहिं उववजिहिइ ? । गोयमा ! महाविदेहे वासे जाइं कुलाई भवंति अड्डाई जहा दृढप्पइन्नो जाव सिज्झिहिइ बुझिहिइ जाव अंत काहिइ । तं एवं खलु जंबू ! समणेणं भगवया जाव संपत्तेणं निरयावलिवाणं पढमस्स अज्झयणस्स अयमढे पन्नत्ते तिमि ॥ ४५ ॥
॥ पढमं अज्झयणं समत्तं ॥१॥
ततः खलु स कालः कुमारस्तिमिर्दन्तिसहर्यावन्मनुष्यकोटिभिगरुडव्यूहेन एकादशेन स्कन्धेन कूणिकरथमुशलं संग्राम संग्रामयन् हतमथितयथा भगवता काल्यै देव्यै परिकथितं यावज्जीविताद् व्यपरोपितः ।
- तदेतत् खल गौतम ! कालः कुमार ईदृशैरारम्मै विद् ईदृशेन अशुभकृतकर्ममाग्भारेण कालमासे कालं कृषा चतुर्थ्यां पङ्कमभायां पृथिव्यां हेमा नरके नैरयिकतयोपपन्नः।।
काला खलः भदन्त ! कुमारचतुर्थ्याः पृथिव्या अनन्तरमुद्वत्यै कुत्र गमिष्यति ? कुत्रोत्पत्स्यते ? गौतम ! महाविदेहे वर्षे यानि कुलानि भवन्ति आन्यानि यथा दृढमतिज्ञो यावत् सेत्स्यति भोत्स्यते यावद् अन्तं करिष्यति ।
___ तदेवं खलु जम्बूः ! श्रमणेन भगवता यावत्संप्राप्तेन निरयावलिकानां प्रथमाध्ययनस्यायमर्थः प्राप्तः । इति ब्रवीमि ॥४५॥
॥ प्रथममध्ययनं समाप्तम् ॥१॥
For Private and Personal Use Only