SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २११ सुन्दरबोधिनी टोका राजा कृणिक-चेटकका युद्ध तं एवं खलु गोयमा ! काले कुमारे एरिसएहिं आरंभेहिं जाव एरिसएणं असुभकडकम्मपन्भारेणं कालमासे कालं किच्चा चउत्थीए पंकप्पभाए पुढवीए हेमाभे नरए नेरइयत्ताए उववो । काले णं भंते ! कुमारे चउत्थीए पुढवीए अणंतरं उवट्टित्ता कहिं गच्छिहिइ ? कहिं उववजिहिइ ? । गोयमा ! महाविदेहे वासे जाइं कुलाई भवंति अड्डाई जहा दृढप्पइन्नो जाव सिज्झिहिइ बुझिहिइ जाव अंत काहिइ । तं एवं खलु जंबू ! समणेणं भगवया जाव संपत्तेणं निरयावलिवाणं पढमस्स अज्झयणस्स अयमढे पन्नत्ते तिमि ॥ ४५ ॥ ॥ पढमं अज्झयणं समत्तं ॥१॥ ततः खलु स कालः कुमारस्तिमिर्दन्तिसहर्यावन्मनुष्यकोटिभिगरुडव्यूहेन एकादशेन स्कन्धेन कूणिकरथमुशलं संग्राम संग्रामयन् हतमथितयथा भगवता काल्यै देव्यै परिकथितं यावज्जीविताद् व्यपरोपितः । - तदेतत् खल गौतम ! कालः कुमार ईदृशैरारम्मै विद् ईदृशेन अशुभकृतकर्ममाग्भारेण कालमासे कालं कृषा चतुर्थ्यां पङ्कमभायां पृथिव्यां हेमा नरके नैरयिकतयोपपन्नः।। काला खलः भदन्त ! कुमारचतुर्थ्याः पृथिव्या अनन्तरमुद्वत्यै कुत्र गमिष्यति ? कुत्रोत्पत्स्यते ? गौतम ! महाविदेहे वर्षे यानि कुलानि भवन्ति आन्यानि यथा दृढमतिज्ञो यावत् सेत्स्यति भोत्स्यते यावद् अन्तं करिष्यति । ___ तदेवं खलु जम्बूः ! श्रमणेन भगवता यावत्संप्राप्तेन निरयावलिकानां प्रथमाध्ययनस्यायमर्थः प्राप्तः । इति ब्रवीमि ॥४५॥ ॥ प्रथममध्ययनं समाप्तम् ॥१॥ For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy