________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९००
निरयावलिकासन निकहाहि असीहिं, अंसगएहि तोणेहि, सजीवेहिं धर्हि, समुक्खित्तेहिं सरेहि, समुल्लालिताहिं डावाहि, ओसारियाहिं उरुघंटाहिं, छिप्पतूरेणं वज्जमाणेणं, महया उकिट्ठसीहनायबोलकलकलरवेणं समुहरवभूयं पिव करेमाणा सव्विड्डीए जाव रवेणं हयगया हयगएहि, गयगया गयगएहिं, रहगया रहगएहि, पायत्तिया पायत्तिएहिं, अन्नमन्नेहिं सद्धि संपलग्गा यावि होत्था ।
तएणं ते दोण्ह वि रायाणं अणीया णियगसामीसासणाणुरत्ता महंतं जणक्खयं जणवहं जणप्पमई जणसंवट्टकप्पं नचंतकबंधवारभीमं रुहिरकइमं करेमाणा अन्नमन्भेणं सद्धिं जुज्झति ।
तए णं से काले कुमारे तिहिं दंतिसहस्सेहिं जाव मणुस्सकोडीहिं गरुलवूहेणं एक्कारसमेणं खंधेणं कृणियरहमुसलं संगामं संगामेमाणे हयमहियजहा भगवया कालीए देवीए परिकहियं जाव जीवियाओ ववरोविए ।
ततः खलु ते द्वयोरपि राज्ञोरनीके सन्नद्ध-यावद्-गृहीतायुधमहरणे मङ्गतिकैः फलकैः, निष्कासितैरसिभिः, अंशगतैस्तूणैः, सजीवैर्धनुभिः, समुक्षिप्तैः शरैः, समुल्लालितामिः डावाभिः, अवसारिताभिः उरुघण्टाभिः, सिमतूरेण वाद्यमानेन महता उत्कृष्टसिंहनादबोलकलकलरवेणं समुद्ररवभूतमिव कुर्वाणे सर्वऋद्धया यावद् रवेण हयगता हयगतैः, गजगता गजगतैः, रथगता रथगतैः, पदातिकाः पदातिकैः, अन्योन्यैः सार्द्ध संपलग्नाश्चाऽप्य
भूवन् ।
ततः खलु ते द्वयोरपि राज्ञोरनीके निजकस्खामिशासनानुरक्ते महान्तं अनक्षयं जनवधं जनपमर्दै जनसंवर्तकल्पं नृत्यत्कबन्धवारभीमं रुधिरकर्दमं कुर्वाणे अन्योऽन्येन सार्दै युध्यते ।
For Private and Personal Use Only