________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९४
निरयावलकासूत्र
आसुरुत्ते कालादीए दस कुमारे सहावेइ, सद्दावित्ता एवं वयासी एवं खलु देवाणुपिया ! वेहल्ले कुमारे ममं असंविदितेणं सेयणगं गंधहत्थि अट्ठारसर्वकं हारं अंतेउरं सभंडं च गहाय चंपातो पडिनिक्खमइ, पडिनिक्खमित्ता वेसालिं अज्जगं चेडगरायं उवसंपज्जित्ताणं बिहारs |
तए णं मए सेयणगस्स गंधहत्थिस्स अट्ठारसवकस्स हारस्स अट्ठाए या पेसिया, ते य चेडएण रण्णा इमेणं कारणेणं पडिसेहिया अदुत्तरं च णं ममं तच्चे दूर असकारिए, तं अवदारेण निच्छुहावे तं सेयं खलु देवाप्पिया ! अम्हं चेडगस्स रनो जुत्तं गिन्दित्तए । तए णं कालाईया दस कुमारा कूणियस्स रन्नो एयमहं विणएणं पडिसुर्णेति ।
तणं से कूणिए राया कालादीए दस कुमारे एवं वयासो - गच्छह णं तुभे देवाणुप्पिया ! ससु ससु रज्जेसु पत्तेयं पत्तेयं व्हाया जाव
निशम्य आशुरक्तः कालादीन् दश कुमारान् शब्दयति, शब्दयित्वा एवमवादीत् - एवं खलु देवानुप्रियाः ! वैहल्यः कुमारो मम असंविदितः खलु सेचनकं गन्धहस्तिनम् अष्टादशवक्रं हारम् अन्तःपुरं सभाण्डं च गृहीला चम्पातो निष्क्रामति, निष्क्रम्य वैशालीम् आर्यकं चेटकराजम् उपसंपद्य विहरति । ततः खलु मया सेचनकस्य गन्धहस्तिनः अष्टादशवक्रस्य हारस्य अर्थाय दूताः प्रेषिताः, ते च चेटकेन राज्ञा अनेन कारणेन प्रतिषिद्धाः, अथोत्तरं च खलु मम तृतीयो दूतः असत्कारितः, तम् अपद्वारेण निष्कासयति, तच्छ्रेयः खलु देवानुप्रियाः ! अस्माकं चेटकस्य राज्ञः युक्तं ग्रहीतुम् ।
ततः खलु कालादिकाः दश कुमाराः कुणिकस्य राज्ञः एतमर्थ विनयेन प्रतिशृण्वन्ति ।
ततः खलु स कूणिको राजा कालादीन् दश कुमारान् एवमवादीत् गच्छत खलु यूयं देवानुप्रियाः ! स्वकेषु स्वकेषु राज्येन प्रत्येकं प्रत्येकं
For Private and Personal Use Only