________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सुन्दरबोधिनी टोका राजा कूणिकको दश कुमारोंसे मन्त्रणा
मूलम्
तणं से दूर करयल० तहेव जाव जेणेव चेडए राया तेणेव उवागच्छर, उवागच्छित्ता करयल० जाव वद्धावेर, वद्धावित्ता एवं वयासीएस णं सामी ! ममं विणयपडिवत्ती, इयाणि कूणियस्स रनो आणतोचेडगस्स रनो वामेणं पारणं पायपीढं अकमर, अक्कमित्ता, आमुरुते कुंवग्गेण लेहं पणावेइ त चैव सबलखंधावारे णं इह हव्वमागच्छइ ।
Acharya Shri Kailassagarsuri Gyanmandir
छाया
तएण से चेडए राया तस्स दूयस्स अंतिए एयमहं सोच्चा निसम्म आमुरुते जाव साह एवं वयासी - न अप्पिणामि णं कूणियस्स रनो सेयगं अट्ठारसवंकं हारं, वेहलं च कुमारं नो पेसेमि, एस णं जुद्धसज्जे चिट्ठामि । तं दूयं असका रियं असंमाणियं अवदारेणं निच्छुहावे ।
तणं से ऋणि राया तस्स दूयस्स अंतिए एयमहं सोचा णिसम्म
१९३
ततः खलु स दूतः करतल० तथैव यावद् यत्रैव चेटको राजा तत्रैवोपागच्छति, उपामत्य करतल० यावद् वर्धयति, वर्धयित्वा एवमवादीत्एषा खलु स्वामिन् ! मम विनयप्रतिपत्तिः, इदानों कूणिकस्य राज्ञः आज्ञप्तिःचेटकस्य राज्ञो वामेन पादेन पादपीठमाक्रामति, आक्रम्य आशुरक्तः कुन्ताग्रेण लेखं प्रणाययति तदेव सबलस्कन्धावारः खलु इह हव्यमागच्छति |
For Private and Personal Use Only
ततः खलु स चेटको राजा तस्य दूतस्यान्तिके एतमर्थ श्रुखा निशम्य आशुरक्तः यावत् संहृत्य एवमवादीत् - नार्पयामि खलु कूणिकस्य राज्ञः सेचनकमष्टादशवक्रं हारं वैहल्यं च कुमारं नो प्रेषयामि, एष खलु युद्धसज्जस्तिष्ठामि । तं दूतमसत्कारितमसम्मानितमपद्वारेण निष्कासयति ।
ततः खलु स कूणिको राजा तस्य दूतस्यान्तिके एतमर्थं श्रुला