SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सुन्दरबोधिनी टोका वेहल्ल्यकी गन्धहाथोसे क्रीडा १७१ तं जाव ममं कूणिए राया [नो जागइ ] ताव [ सेयं मे ] सेयणगं गंधहत्थि अट्ठारसवंकं च हारं गहाए अंतेउरपरियाल संपरिवुडस्स सभंडमतोबगरणमायाए चंपाओ नयरीओ पडिनिक्खमित्ता वेसालीए नयरीए अज्जगं चेडयरायं उवसंपज्जित्ताणं विहरित्तए । एवं संपेहेर, संपेहित्ता कूणियस्स रनो अंतराणि जाव पडिजागरमाणे २ विहरइ | Acharya Shri Kailassagarsuri Gyanmandir तणं से वेहल्ले कुमारे अन्नया कयाइ कूणियस्स रन्नो अंतरं जाणइ जाणित्ता, सेयणगं गंधहत्थि अट्ठारसवंकं च हारं गहाय अंतेउरपरियाल - संपरिबुडे सभंडमत्तोत्रगरणमायाए चंपाओ नयरीओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव वेसाली नयरी तेणेव उवागच्छर उवागच्छित्ता वैसालीए नयरीए अज्जगं चेडयं शयं उवसंपज्जित्ता णं विहरइ ॥ ४० ॥ छाया तत्र खलु चम्पायां नगर्यां श्रेणिकस्य राज्ञः पुत्रश्रेल्लनाया देव्या आत्मजः कुणिकस्य राज्ञः सहोदरः कनीयान् भ्राता वैहल्ल्यो नाम कुमार आसीत् सुकुमारयावत्सुरूपः । ततः खलु तस्य वैहल्ल्यस्य कुमारस्य श्रेणिकेन राज्ञा जीवता चैव सेचनको गन्धहस्ती अष्टादृशवको हारश्च पूर्वदत्तः । ततः खलु स वैहल्ल्यः कुमारः सेचनकेन गन्धहस्तिना अन्तःपुरपरिवारसंपरिवृतचम्पाया नगर्यां मध्यमध्येन निर्गच्छति, निर्गत्य अभीक्ष्णं२ गङ्गां महानदीं मज्जनकम् अववरति । ततः खलु सेवनको गन्धहस्ती देवी : शुण्डया गृह्णाति, गृहीला अप्येकिकाः पृष्ठे स्थापयति, अप्येकिकाः स्कन्धे स्थापयति, अप्येकिकाः कुम्भे स्थापयति अप्येकिकाः शीर्षे स्थापयति; अप्येकिकाः दन्तमुराले स्थापयति, अप्येकिकाः शुण्डया गृहीला उर्ध्वं वैहायसमुद्वहते, अप्येकिकाः शुण्डा For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy