________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
2.
१४८
निरयावलिकासूत्र
'जाग्रत् = अन्वेषयन् विहरति । तदनु श्रेणिकभूपस्य मर्म = गुप्तत्रुटिं राज्यं - शासनं राज्यलक्ष्मीं वा राष्ट्रं देशं बलं सैन्यं वाहनं यानं रथादिकम् को भाण्डागारं कोष्ठागारं =धान्यगदं जनपदं स्वदेशम्, अन्यत्सर्वे सुगमम् ||३७||
=
मूलम्—
तए णं से कूणिए राया अन्नया कयाइ हाए जात्र सव्वालंकार - विभूसिए लगाए देवीए पायबंदर हन्यमागच्छर । तरगं से कूणिर राया aai देवि ओहय० जाव कियायमार्गि पासर, पासित्ता, चेलगाए देवीए पायग्गहणं करे, करिता चेहगं देवि एवं वयासी-किं णं अम्मो ! तुम्हें न तुडी वा न ऊसए वा न हरिसे वा नाणंदे वा, जं णं अहं सयमेव रजसिरिं जाव विहरामि ? ॥ ३८ ॥
छाया
Acharya Shri Kailassagarsuri Gyanmandir
-
ततः खलु स कूणिको राजा अन्यदा कदाचित् स्नातः यावत् सर्वालङ्कारविभूषितवेल्लनाया देव्याः पादवन्दको हव्यमागच्छति ।
ततः खलु स कूणिको राजा चेनां देवीम् अपत० यावद् ध्यान् पश्पति, दृट्टा उनाया देव्याः पादग्रहणं करोति, कला, चेलनां देवी ने मवादी - किं खलु अम्ब ! तत्र न तुष्टि नोत्सवो वा न हर्षो वा नानन्दो वा ? यत्खलु अहं स्वयमेव राज्यश्रियं यावद् विहरामि ||३८||
बाद एक समय मौका पाकर कूणिकने राजा श्रेणिकको बन्धन में डाल दिया और राज्याभिषेक कराकर अपने आप राजा बन गये ॥ ३७ ॥
રાજા શ્રેણિકને બંધનમાં નાખી દીધા અને રાજ્યાભિષેક કરાવી પાતે રાજા
भूंनी मेडी. (३७)
For Private and Personal Use Only