SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निरयावलिका सूत्र बन्धनं कृत्वा आत्मानं महता-महता राज्याभिषेकेणाभिषेचयितुम्, कृत्वा एवं संप्रेक्षते, संप्रेक्ष्य श्रेणिकस्य राज्ञोऽन्तराणि च छिद्राणि च हान् च प्रतिजाग्रद् विहरति । ततः खलु स कूणिकः श्रेणिकस्य राज्ञोऽन्तरं वा यावत् मर्म अलभमानः अन्यदा कदाचित् कालादिकान् दश कुमारान् निजगृहे शब्दयति शब्दयित्वा एवमवादीत्-एवं खलु देवानुप्रियाः ! वयं श्रेणिकस्य राज्ञो व्याघातेन नो शक्नुमः स्वयमेव राज्यश्रियं कुर्वन्तः पालयन्तो विहर्तुम्, तच्छ्रेयो देवानुपियाः ! अस्माकं श्रेणिकं राजानं निगडबन्धनं कृत्वा राज्य च राष्ट्रं च बलं च वाहनं च कोशं च कोष्ठागारं च जनपदं च एकादशभागान् विभज्य स्वयमेव राज्यश्रियं कुर्वाणानां पालयतां यावद् विहर्तुम् । ततः खलु ते कालादिका दश कुमाराः कूणिकस्य कुमारस्यैतम) विनयेन प्रतिशृण्वन्ति । ततः खलु स कूणिकः कुमारः अन्यदा कदाचित् श्रेणिकस्य राज्ञोऽन्तरं जानाति, ज्ञात्वा श्रेणिकं राजानं निगडबन्धनं करोति, कृत्वा आत्मानं महता महता राज्याभिषेकेणाभिषेचयति ।। ततः खलु स कूणिकः कुमारो राजा जातो महा० ॥ ३७ ।। टीका'ततः खलु तस्ये ' त्यादि-अन्यदा तस्य कूणिक-कुमारस्य पूर्वरात्रा'तएणं तस्स' इत्यादिबाद एक समय कूणिककुमार रात्रिके पिछले पहरमें विचार करने लगे कि'तएणं तस्स प्रत्याहि. પછી એક સમય ફણિક કુમાર રાશિના લા પહોરમાં વિચાર કરવા For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy