SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निरयापलिकासत्र टीका'तएणं तस्स' इत्यादि-ततः गृहसमानयनानन्तरं तस्य दारकस्य एकान्ते-उत्कुरुटिकायाम् . उज्झ्यमानस्य अग्रालिका कुक्कुटपिच्छकेन=पिच्छ एव पिच्छका चञ्चुः, कुक्कुटस्य पिच्छकः कुक्कुटपिच्छकः, तेन-कुक्कुटचञ्चुना, दूना परितापिता दष्टेति यावदिति च अभूत् । तेनाणुलितोऽभीक्ष्णमभीक्ष्णं पुनः पुनः पूयं दूषितदुर्गन्धशोणितम्-'पीप'-इति भाषायाम्शोणितं रक्तं च अभिनिस्रवति । ततः तस्मात्-पूयशोणिताभिस्रावात् स दारको वेदनाभिभूतः तीव्रदुःखपीडितः सन् महता-महता-उच्चैरुच्चैः शब्देन चीत्कारेण आरसति-विलपति । ततः खलु श्रेणिको राजा तस्य दारकस्य आरसितशब्दम् आर्तनादं श्रुत्वा निशम्य हृदयेनावधार्य यत्रैव स दारकस्तत्रैवोपागच्छति, उपागत्य तं दारकं करतलपुटेन गृह्णाति, गृहीत्वा ताम्-कुक्कुट 'तएणं तस्स' इत्यादि एकान्तः उकरडीपर डाले हुए उस बालककी अंगुलीके अग्रभागको कुक्कुट ( मुर्गे )ने काट खाया जिससे उसकी अंगुली पक गयी और उससे बारबार रक्त और पीप बहने लगा, इससे उसको बडी वेदना होती थी और आर्तस्वरसे रुदन करता था। उसका आर्तनाद सुनकर राजा उसके पास आता था और बालकको उठाकर उसकी अंगुली अपने मुँहमें लेकर झरते हुए शोणित और पीपको चूस २ ‘तरण तस्स'त्या. એકાંત ઉકરડી ઉપર નાખી દીધેલ તે છોકરાની આંગળીના આગલા ભાગને કુકડે કરડી ગયે જેથી તેની આંગળી પાકી ગઈ તથા તેમાંથી વારંવાર લેહી અને પરૂ વહેવા લાગ્યું. આથી તેને બહુ વેદના થતી હતી અને આર્તસ્વરથી રૂદન કરતો હતો - તેનો આર્તનાદ સાંભળી રાજા તેની પાસે આવતો અને બાળકને ઉપાડીને તેની આંગળી પિતાના મેંમાં લઈને કરતાં લેહી અને પરૂને ચુસી-ચુસીને થકી For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy