________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०
निरवावलिकात्र र्थकाः, यद्वा-'व्यलीके' ति छाया व्यलीका पतिप्रतिकूलाचरणेन सापराधा करतलपरिगृहीतं शिर आवर्त दशनखं मस्तकेऽञ्जलिं कृत्वा श्रेणिकस्य राज्ञो राजसम्बन्धिनम् एतम्-दारकपरिपालननिदेशरूपम्-अर्थम्=पुत्ररक्षणनिदेशं पतिशृणोति-स्वीकरोति, स्वीकृत्य तं दारकं अनुपूर्वेण यथावत् संरक्षन्ती सगोपयन्ती संवर्द्धयति-पालनपोषणादिना वृद्धि नयति ॥ ३४ ॥
मूलम्
तए णं तस्स दारगस्स एगते उक्कुरुडियाए उझिजमाणस्स अग्गं गुलियाए कुक्कुडपिच्छएणं दूमिया यावि होत्था, अभिक्खणं अभिक्खणं पूर्व च सोणियं च अभिनिस्सवइ । तए णं से दारए वेयणाभिभूए समाणे महया महया सद्देणं आरसइ । तएणं सेणिए राया तस्स दारगस्स आरसितसई सोचा निसम्म जेणेव से दारए तेणेव उवागच्छइ, उवागच्छित्ता ते दारगं करतलपुडेणं गिण्हइ गिण्हिता तं अग्गंगुलियं आसयंसि पक्खिवइ, पक्खिवित्ता पूयं च सोणियं च आसएणं आमुसइ । तए णं से दारए निव्वुए निव्वेयणे तुसिणीए संचिट्ठइ । जाहे वि य गं से दारए वेयणाए अभिभूए समाणे महया महया सद्देणं आरसइ ताहे वि य णं सेणिए राया जेणेव से दारए तेणेव उवागच्छइ, उवागच्छित्ता, तं दारगं करतलपुडेनं गिण्हइ, तं चेव जाव निव्वेयणे तुसिणीए संचिटइ।
पतिके प्रतिकूल आचरणसे रानीको अतिशय खेद और पश्चात्ताप हुआ । बाद वह हाथ जोडकर सविनय पुत्रपालनरूप राजाकी आज्ञाको स्वीकार कर बालकका भलीभाँति पालन करने लगी ॥ ३४ ॥
પતિના વિરૂદ્ધ આચરણથી રાણીને અતિશય ખેદ અને પશ્ચાત્તાપ થયે બાદ હાથ જેડીને સવિનય પુત્રપાલન રૂપ રાજાની આજ્ઞાને સ્વીકાર કરી બાળકનું સારી રીતે lan.४२avn. (३४)
For Private and Personal Use Only