SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२४ निरयापलिकासत्र गृहं तत्रैवोपागच्छति, उपागत्य आभ्यन्तरान् राहस्यिकान् स्थानीयान् पुरुषान् शब्दयति, शब्दयिता एवमवादीत-गच्छत खलु यूयं देवानुभियाः ! सूनात आई मांसं रुधिरं बस्तिपुटकं च गृह्णीत । ततः खलु ते स्थानीयाः पुरुषा अभयेन कुमारेण एचमुक्ताः सन्तः हृष्टाः करतल० यावद् प्रतिश्रुत्य अभयस्य कुमारस्यान्तिकात् प्रतिनिष्कामन्ति, प्रतिनिष्क्रम्य यत्रैव शूना तत्रैवोपागच्छन्ति, आ मांसं रुधिरं बस्तिपुटकं च गृह्णन्ति, गृहीता यत्रैव अभयः कुमारस्तत्रैवोपागच्छन्ति, उपागत्य करतल० तमाई मांसं रुधिरं बस्तिपुटकं च उपनयन्ति ॥३०॥ टीका'इमं च णं' इत्यादि-यथाभूतमवितथमसंदिग्धमित्येतानि पदानि पूर्वमेव व्याख्यातानि । राहस्यिकान्-गुप्तविचारकान् स्थानीयान् गौरवशालिनः, 'इमं च णं' इत्यादि । इधर अभयकुमार स्नानकर यावत् सभी प्रकारके आभूषणोसे सुसज्जित हो अपने महलसे निकलकर उसी सभा-मण्डपमें आए जहाँ श्रेणिक राजा बैठे थे। श्रेणिक राजाको आर्तध्यान करते हुए देखकर बोले हे तात ! और दिन जब मैं आता था तो आप मुझे देखकर प्रसन्न होते थे, किन्तु आज क्या कारण है जो मेरी ओर देखते भी नहीं और आर्तध्यानमें 'इम च णत्याह. આ બાજુ અભયકુમાર સ્નાન કરી તમામ પ્રકારનાં આભૂષણેથી સજ્જ થઈ મહેલમાંથી નીકળી તેજ સભામંડપમાં આવ્યા કે જયાં શ્રેણિક રાજા બેઠા હતા. શ્રેણિક રાજાને આર્તધ્યાન કરતા જોઈ કહ્યું- હે તાત! હું જ્યારે બીજા દિવસે આવે ત્યારે આપ મને જે ખુશી થતા હતા પણ આજ શું કારણ છે કે મારી સામું જોતા નથી તથા આર્તધ્યાનમાં બેઠા છો. જે હું આ વાતને For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy