________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टोका चेल्लना रानीका दोहद
मूलम्
तणं तीसे चेल्लाए देवीए अन्नया कयाई तिन्हं मासाणं बहुपडि - gori अमेयारूवे दोहले पाउन्भू - धन्नाओ णं ताओ अम्मयाओ जाव जम्मजीवियफले जाओ णं णियस्स रन्नो उदरवलीमंसेहिं सोल्लेहि य तलिहि य भजिएहि य सुरं च जाव पसन्नं च आसाएमाणीओ जाव परिभाएमाणीओ दोलहं पविर्णेति ॥ २५ ॥
१९९
छाया
ततः खलु तस्याश्रेल्लनाया देव्या अन्यदा कदाचित् त्रिषु मासेषु बहुप्रतिपूर्णेषु अयमेतद्रूपो दोहदः प्रादुर्भूतः - धन्याः खलु ताः अम्बाः यावत् ( तासां) जन्म - जीवित- फलं याः खलु निजस्य राज्ञः उदरवलिमांसैः शूलैश्च तलितैश्च भर्जितैश्च सुरां च यावत् प्रसन्नां च आस्वादयन्त्यो यावत् परिभाजयन्त्यो दोहदं प्रविनयन्ति ॥ २५ ॥
टीका-
'तएणं तीसे' इत्यादि । ततः - तदनन्तरं खलु - निश्वयेन अन्यंदा कदाचित् चेल्लनाया देव्याः त्रिषु मासेषु बहुप्रतिपूर्णेषु अयम्-वक्ष्यमाणः, एतद्रूपः = एतदाकारकः दोहदः प्रादुर्भूतः - समुत्पन्नः-ताः अम्बाः= जनन्यः धन्याः = प्रशंसनीयाः यावत् जन्मजीवितफलं तासां जन्मनो जीवितस्य
4 तणं तीसे ' इत्यादि ।
बाद रानी चेलनाको, गर्भके तीन महिने पूरे होनेपर ऐसा दोहद - ( दोहला ) उत्पन्न हुआ कि-धन्य हैं वे माताएँ, यावत् उन्हीका जन्म और जीवित सफल है जो
For Private and Personal Use Only
'तपणं तोसे' धत्याहि पछी राणी येसमाने भए महिना पुरा थतां मेव। अब (તીવ્ર ઇચ્છા) થયા કે ધન્ય તે માતાને તેમના જન્મ તથા જીવતર સફલ છે