SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निरयावलिकासत्र .. तस्सणं सेणियस्स रनो चेल्लणा नाम देवी होत्था, सोमाला जाव विहरइ । तएणं सा चेल्लणा देवी अन्नया कयाइं तंसि तारिसगंसि वासघरंसि नाव सीहं सुमिणे पासित्ता णं पडिबुद्धा, जहा पभावई, जाव सुमिणपाढगा पडिविसज्जिता, जाव चेल्लणा से वयणं पडिच्छित्ता जेणेव सए भवणे तेणेव अणुपविट्ठा ॥२४॥ छाया तस्य खलु श्रेणिकस्य राज्ञश्चेल्लना नाम देवी अभूव सुकुमारा यावद् विहरति । ततः खलु सा चेल्लना देवी अन्यदा कदाचित् तस्मिन् तादृशके वासगृहे यावत् सिंहं स्वप्ने दृष्ट्वा खलु प्रतिबुद्धा यथा प्रभावती, यावत् स्वमपाठकाः प्रतिविसर्जिताः यावत् चेल्लना तस्य वचनं प्रतीष्य यत्रैव स्वकं भवनं तत्रैवानुपविष्टा ॥ २४॥ . ... टीका'तस्स णं'' इत्यादि । 'तस्य खलु श्रेणिकस्य राज्ञः' इत्यारभ्य 'तत्रैवानुप्रविष्टा' इत्यन्तस्य व्याख्यानं सुगमम् ॥२४॥ 'तस्स णं' इत्यादि। -~~ उस श्रेणिक राजाकी दूसरी रानी चेलना थी, जो सुकुमारता (कोमलता) आदि नारीगुणोंसे सभी तरह युक्त थी। उसने स्वप्नमें एक समय सिंह देखा उसी समय जाग उठी और प्रभावतीके समान राजाको जाकर स्वप्न कहा, राजाने स्वप्नपाठक बुलाये। उन्होंने स्वप्नका फल कहा और राजाने उन्हें प्रीतिदान देकर विसर्जित ( बिदा ) किये। स्वप्नफल सुननेके पश्चात् रानी अपने महलमें गयी ॥ २४ ॥ 'तस्सणं' त्याहि. ते नि: शनी बी ए सना ती. २ सुभार (કેમળતા) આદિ સ્ત્રીને લગતા ગુણોથી સર્વ પ્રકારે યુક્ત હતી. તેણે સ્વપ્નામાં એક વખત સિંહને જે અને જાગી ઉઠી. પ્રભાવતીની પેઠે રાજાને સ્વપ્ન કહ્યું આથી રાજાએ સ્વપ્ન પાઠકેને બોલાવ્યા, તેઓએ સ્વપ્નફલ કહ્યું. રાજાએ તેમને પ્રીતિદાન આપીને વિસર્જિત (વિદાય) કર્યા. સ્વપ્નફલ સાંભળ્યા પછી રાણી પિતાના મહેલમાં ગઈ. ૨૪ For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy