SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शिवालिकामा छाया• कालः खलु भदन्त ! कुमारः कीदृशैरारम्भैः, कीदृशैः समारम्भैर, कीदृशैः आरम्भसमारम्भैः, की गैः, कीदृशैः संभोगैः, कीदृशैः भोगसंभोगैः कीदृशेन वा अशुभकृतकर्मपागभारेण कालमासे कालं कृत्वा चतुर्थी पङ्कमभायां पृथिव्यां यावत् नैरयिकतया उपपन्नः ?। एवं खलु गौतम ! तस्मिन् काले तस्मिन् समये राजगृहं नाम नगरमभूत् ऋद्धस्तिमितसमृद्धम् । तत्र खलु राजगृहे नगरे श्रेणिको नाम राजाऽभूत् महा० । तस्य खलु श्रेणिकस्य राज्ञो नन्दा नाम देवी अभूत सुकुमारा० यावत् विहरति । तस्य खलु श्रेणिकस्य राज्ञः पुत्रो नन्दाया देव्या आत्मजः अभयो नाम कुमारोऽभूत् सुकुमारः यावत् सुरूपः साम-दान-भेद-दण्डकुशलः, यथा चित्तो यावद् राज्यधुरायाचिन्तकोऽभूत् ॥२३॥ टीकाकालकुमारः खलु हे भदन्त ! कीदृशैः आरम्भैः हिंसादिकसावधानुष्ठानैः, समारम्भैः खनादिना पाण्युपमर्दनरूपव्यापारैः, आरम्भसमारम्भैःआरभ्यन्ते विनाश्यन्ते जीवा यैहिंसादिव्यापारैरित्यारम्भास्तेषां समारम्भाः पुनः श्री गौतम स्वामी पूछते हैं:-'कालेणं भंते' इत्यादि । हे भदन्त ! वह कालकुमार हिंसा झूठ आदि सावद्य अनुष्ठानरूप आरम्भसे तलवार आदि शस्त्रोद्वारा प्राणियोंका उपमर्दनरूप समारम्भसे, जिससे प्राणियोंका संहार होता है ऐसे आरम्भके आचरण करनेसे, किस तरहके शब्दादि विषय भोगोंसे तथा पुन: गौतम स्वामी पुछे छ:-'कालेण भंते 'त्या. હે ભદંત ! તે કાલકુમાર હિંસા, જુઠ, આદિ સાવદ્ય અનુષ્ઠાનરૂપ આરંભથી, તલવાર આદિ શસ્ત્રોથી પ્રાણિઓને નાશ કરવારૂપ, સમારંભથી, જેનાથી પ્રાણિઓનો સંહાર થાય એવા આરંભનું આચરણ કરવાથી, For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy