________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शिवालिकामा
छाया• कालः खलु भदन्त ! कुमारः कीदृशैरारम्भैः, कीदृशैः समारम्भैर, कीदृशैः आरम्भसमारम्भैः, की गैः, कीदृशैः संभोगैः, कीदृशैः भोगसंभोगैः कीदृशेन वा अशुभकृतकर्मपागभारेण कालमासे कालं कृत्वा चतुर्थी पङ्कमभायां पृथिव्यां यावत् नैरयिकतया उपपन्नः ?। एवं खलु गौतम ! तस्मिन् काले तस्मिन् समये राजगृहं नाम नगरमभूत् ऋद्धस्तिमितसमृद्धम् । तत्र खलु राजगृहे नगरे श्रेणिको नाम राजाऽभूत् महा० । तस्य खलु श्रेणिकस्य राज्ञो नन्दा नाम देवी अभूत सुकुमारा० यावत् विहरति । तस्य खलु श्रेणिकस्य राज्ञः पुत्रो नन्दाया देव्या आत्मजः अभयो नाम कुमारोऽभूत् सुकुमारः यावत् सुरूपः साम-दान-भेद-दण्डकुशलः, यथा चित्तो यावद् राज्यधुरायाचिन्तकोऽभूत् ॥२३॥
टीकाकालकुमारः खलु हे भदन्त ! कीदृशैः आरम्भैः हिंसादिकसावधानुष्ठानैः, समारम्भैः खनादिना पाण्युपमर्दनरूपव्यापारैः, आरम्भसमारम्भैःआरभ्यन्ते विनाश्यन्ते जीवा यैहिंसादिव्यापारैरित्यारम्भास्तेषां समारम्भाः
पुनः श्री गौतम स्वामी पूछते हैं:-'कालेणं भंते' इत्यादि ।
हे भदन्त ! वह कालकुमार हिंसा झूठ आदि सावद्य अनुष्ठानरूप आरम्भसे तलवार आदि शस्त्रोद्वारा प्राणियोंका उपमर्दनरूप समारम्भसे, जिससे प्राणियोंका संहार होता है ऐसे आरम्भके आचरण करनेसे, किस तरहके शब्दादि विषय भोगोंसे तथा
पुन: गौतम स्वामी पुछे छ:-'कालेण भंते 'त्या.
હે ભદંત ! તે કાલકુમાર હિંસા, જુઠ, આદિ સાવદ્ય અનુષ્ઠાનરૂપ આરંભથી, તલવાર આદિ શસ્ત્રોથી પ્રાણિઓને નાશ કરવારૂપ, સમારંભથી, જેનાથી પ્રાણિઓનો સંહાર થાય એવા આરંભનું આચરણ કરવાથી,
For Private and Personal Use Only