________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरपोधिनी टीका भगवानका उत्तर
हे गौतम ! इति संबोध्य श्रमणो भगवान् महावीरो भगवन्तं गौतमम्-एवम् वक्ष्यमाणम् अवादी-हे गौतम ! खलु-निश्चयेन एवम्= -उक्तकर्मकारकः कालकुमारः त्रिभिर्दन्तिसहस्रैर्युक्तो यावत् जीविताद् व्यपरोपितः सन् कालमासे कालं कृत्वा चतुर्थी पङ्कप्रभायां पृथिव्यां हेमाभे नामके नरके-नरकावासे दशसागरोपमस्थितिकेषु नैरयिकेषु नैरायिकतया नारकित्वेन उपपन्नः समुत्पन्नः ॥२२॥ गौतमखामी पुनः पृच्छति-'कालेणं भंते' इत्यादि ।
मूलम्कालेणं भंते ! कुमारे केरिसएहिं आरंभेहिं केरिसएहिं समारंभेहिं केरिसएहिं :' आरंभसमारंभेहिं केरिसएहि भोगेहिं केरिसएहिं संभोगेहि केरिसएहिं भोगसंभोगेहिं केरिसरण वा असुभकडकम्मपन्भारेणं कालमासे कालं किच्चा चउथीए पंकप्पभाए पुढवीए जाव नेरइयत्ताए उववन्ने ? । एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था, रिद्धत्थिमियसमिद्धे । तत्थणं रायगिहे नयरे सेणिए नामं राया होत्या; महया०। तस्स णं सेणियस्स रन्नो नंदा नामं देवी होत्था, सोमाला जाव विहरति । तस्सणं सेणियस्स रो पुत्ते नंदाए देवीए अत्तए अभए नामं कुमारे होत्था, सोमाले जाव सुरूवे साम-दान-भेद-दंड-कुसले जहा चित्तो जाव रज्जधुराए चिंतए यावि होत्या ॥२३॥ ..
भगवान कहते हैं-हे गौतम ! वह क्रूर कर्म करनेवाला कालकुमार अपनी सेना सहित लडता हुआ यहाँसे मरकर पङ्कप्रभा नामक चौथे नरकके अन्दर हेमाभ नामके नरकावासमें दस सागरोपम स्थितिवाला नैरयिक हुआ. ॥ २२ ॥ : - ભગવાન કહે છે—હે ગૌતમ! આવાં ક્રૂર કર્મ કરનાર તે કાલકુમાર પિતાની સેના સહિત લડતે શઠે અહીંથી મરણ પામી પંકપ્રભા નામના ચોથા નરકમાં હેમામ નામના નરકાવાસમાં દસ સાકરેપમની સ્થિતિવાળો નેરયિક નારકી) થ. ૨૨
For Private and Personal Use Only