________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लिवालिका
वए णं सा काली देवी व्हाया कयबनिकम्मा जाव अपमहन्धामरणालंकियसरीरा बहूहि खुजाहिं जाव महत्तरगविंदपरिक्खिता अंतेउराओ निग्गच्छ, निग्गचित्ता जेणेर बाहिरिया उबढाणसाला जेणेक धम्मिए जागापवरे तेणेव उवागच्छइ, उवाग्गच्छिता धम्मियं जाणप्पवरं दूरुहइ, दूरुहिता नियगपरियालसंपरिबुडा चंपं नयरिं मज्झं-मझेगं निग्गच्छद्द, निग्गच्छिता जेणेव पुत्रभद्दे चेइए तेणेव उवागच्छइ, उवागच्छि ता छत्ताईए जाव धम्मियं जाणप्पवरं ठवेइ, ठविता धम्मियाओ जाणप्पवराओ पचोरुहइ, पञ्चोरुहित्ता बहुहिं खुजाहिं जाव महत्तरगविंदपरिक्खित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुनो वंदइ, वंदित्ता ठिया चेव सपरिवारा सुस्सुसमाणा नमसमाणा अभिमुहा विणएणं पंजलिउडा पजवासइ ॥ १७ ॥
छायाततः खलु सा काली देवी स्नाता कृतबलिकर्मा यावत् अल्पमहामरणाल कृतशरीरा बहीभिः कुन्जाभिः यावन्महतरकान्दपरिसिता अन्तःपुरानिर्गच्छति, निर्गत्य यत्रैव बाह्या उपस्थानशाला, यत्रैव धार्मिको यानपवरस्तत्रोपागच्छति, उपागत्य धार्मिक यानप्रवरं दरोहति; दूरुह्य निजकपरिवारसंपरितृता चम्म नगरी मध्य-मध्येन निर्गच्छति, निर्गत्य यत्रैव पूर्णभद्रश्चैत्यस्तत्रैवोपागच्छति, उपागत्य छत्रादिकं यावद् पार्मिक यानप्रवरं स्थापयति स्थापयिखा पार्मिकाद् यानभवराव मत्यवरोहति, प्रत्यवरुद्ध बहीभिः कुब्जामिः यावत्-महत्तरकवृन्दपरिक्षिप्ता यत्रैव श्रमणो भगवान् महावीरस्तत्रैवोपागच्छति, उपागत्य श्रमणं भगवन्तं महावीर विकलो वन्दते, वन्दिखा स्थिता चैव सपरिवारा. अश्रूषमाणा नमस्यन्ती अभिमुखी विनयेन प्राञ्जलिपुटा पर्युपास्ते ॥१७॥
For Private and Personal Use Only