________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालीरानीका वन्दनार्थ गमन संप्रेक्ष्य = विचार्य, कौटुम्बिकपुरुषान् = मधानकर्मकारिपुरुषान् शब्दयति- आहयति कन्दयित्वा = आहूय एवं वक्ष्यमाणम् अवदत् आज्ञापयदिति ।
,
।
किमाज्ञापयत् ? इत्याह- 'क्षिप्रमेवे 'त्यादिना - भो देवानुप्रियाः हे कार्यकरणप्रवीणाः । यूयं धार्मिकं धर्माय नियुक्तं धार्मिक, सात्यनेनेति यानं रयादिकं तत्र पत्ररं श्रेष्ठं शीघ्रगामित्वादिगुणोपेतम् इत्युपलक्षणं तेन चाउग्घंटं, आसरहं' इत्यनयोरपि ग्रहणम् । एतच्छाया - चतुर्घण्टम्, अश्वरयम् इति । चतुर्घण्टमिति - चतस्रः पृष्ठतोऽग्रतः पार्श्वतथ लम्बमाना घण्टो यस्य यस्मिन् वा स चतुर्घण्टस्तम् ' अश्वरथ' मिति - अश्वयुक्तो रथोऽश्वरथः, शाकपार्थिवादित्याः मध्यमपदलोपः तम् - युक्तमेव = अश्वसारथ्यादिसहितमेव न तु द्रहितं क्षिप्रं शीघ्रमेव नतु विलम्बेन, उपस्थापयत प्रगुणीकुरुत, उपस्थाप्य = प्रगुणीकृत्य यात्रच्छदेन कौटुम्बिकपुरुषाः कालीदेव्याज्ञानुसारेण सर्वं कृत्वां तदाज्ञां प्रत्यर्पयन्ति ॥ १६॥
"
क्या आज्ञा दी ?. वह कहते हैं - हे चतुर कार्यकर्ताओं ! तुम लोग रथोंमें श्रेष्ठ-शीघ्र गतिवाला रथ जिसके आगे पीछे और दोनों बाजुओंमें चार घण्टिकायें लगी हुई हैं ऐसा धार्मिक अश्वरथ, सारथी आदिके सहित लाओ । कौटुम्बिक पुरुष काली महारानीकी आज्ञा अनुसार रथ तैयार कर उनसे बोले - हे महारानी ! आपकी आज्ञानुसार जय तैयार है ॥ १६ ॥
હૈ ચતુર કાર્ય કર્તાએ ! તમે લેકે, ઉત્તમ રથ-શીઘ્ર ગતિવાળા રથ જેની આગળ પાછળ તથા ખન્ને ખાજીએએ ચાર ઘટાએ લગાડેલી એવા ધાર્મિક અશ્વરથ, સારથી આદિ સહિત લઈ આવેા. કૌટુમ્બિક પુરૂષોએ કાલી મહારાણીની માના પ્રમાણે રથ તૈયાર કરીને તેને કહ્યું:ન્હે મહારાણી ! આપની આજ્ઞા પ્રમાણે २५ तैयार छे. (१६)
૧૨
For Private and Personal Use Only