________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
READARS2345515
| अङ्गारता च चारित्रेन्धनस्याङ्गारस्येव रागवशताकरणं ३ । धूमायमानता च चारित्रेन्धनस्य द्वेषवशतो धूमोद्धमनं ४ । कारणपरित्यागदोषः पद्भिः कारणविना भोजनं कुर्वतः साधोः स्यात् , तानि च पट्कारणान्यमूनि-वेदना वैयावृत्यं ईर्यापथः संयमः प्राणधारण धर्मचिन्ता चेति ५।३। आदाने निक्षेपे समितिस्तु पूर्व चक्षुषा निरीक्ष्य प्रमृज्य च यदुपकरणस्यादानं निक्षेपो वा ४ । उच्चारादिपरित्यागसमितिः पुनर्यदुचार-प्रश्रवण-खेल-जल्ल-सिद्धानक-पानादीनां विविक्तदेशे परिष्ठापनं ५॥१८॥ सदा निरुद्धाशुभमनोवाक्कायव्यापारत्वान्नित्यं त्रिदण्ड विस्तः, ज्ञानदर्शनचारित्ररूपरत्नत्रयसम्पन्नत्वाद्रत्नत्रयपवित्रितः, सावद्यकरणकारणानुमतिनिषेधात्करणत्रयसंरोधी, अतीतानागतवर्तमानौचित्येन विचरणात्रिकालौचित्यसञ्चरः ॥ १९ ॥ मोक्षं प्रतिवद्धस्पर्द्धत्वात्संविना, स्वभ्यस्तस्वसमयपरसमयत्वात्सर्वभावज्ञः, ज्ञानानुविद्धविशुद्धक्रियातरीकर्णधारत्वातरीता तारकश्च, रागादिभिरनभिभूतत्वाच्छमी, गुणशब्दस्य प्रत्येकमभिसम्बन्धान्मूलगुणाः प्राणातिपातविरत्यादय उत्तरगुणाः पिण्डविशुह्यादयस्तैरुपेतो मूलोत्तरगुणोपेतः, स गुरुर्गुणिनां मत इत्यन्वयः ॥ २० ॥
उक्ता तत्वदेवगुरुलक्षणा तत्वत्रयी, सम्प्रति श्लोकद्वयेन श्राद्धस्वरूपमाहसम्यक्तत्वज्ञानसंयुक्तः, पश्चाणुव्रतपालकः । गुणवतत्रयाधार-श्चतु:शिक्षाव्रतोद्यतः ॥२१॥ | दानशीलतपोभाव-भावकोऽतिथिपूजकः। निष्कषायःसदाचारः,श्राद्धः स्यात्तदुपासकः ॥२२॥ युग्मम् ॥ |
व्याख्या-सम्यक्त्वं-तत्वश्रद्धानरूपं, ज्ञानं यथार्थावबोधस्ताभ्यां संयुक्तत्वात्सम्यक्त्वज्ञानसंयुक्तः, अनेन विशेषणेन धर्म
ACIRCLASKARRAOCAL
For Private And Personal Use Only