________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निनिपिरे पसिष्ठः मृगसिंहौतृतीपापांषयमायांतुलामृगौ पंचम्यांबुधराशागसप्तम्यांचापची दो नवम्पासिंहकीटारख्यावेकादश्यांगरोगहे ऋषमानौत्रयोदश्यांदग्धसंज्ञास्तमायहा दम्पस मनियत्कर्मरुतसर्वेषणश्यनि 29 अयैषांदुष्टयोगानांशभरुत्यावश्यकत्वेसत्तिपरिहारमाहना रदः थियोमासशून्याइनिरामयाम् पंग्बंधकाणलग्नानिविवाहप्रकरणेवक्ष्यंतेजगमोहने केंद्र चैवधिकोणेचशभेत्युपचयेपिचा एकोपिबलयांश्चापिशून्यतिरयुडुनाशकइनि 18 19 अचह चापेंदुशेकर्कराहयांन्यौगोत्यौचनलेतिथिभून्यलग्ने 15 निथयोमासशून्याश्य शून्यलग्नानियान्यपि. मध्यदेशेविवानिनदृष्याणीतरेषुतु 18 पग्बंधका लग्नानिमासशून्याश्चराशय गोडमालवयोरयाज्याअन्यदेशनगर्हिताः 19 व र्जयेत्सर्वकार्येषुहस्तापंचमी तिथौ भौमाश्चिनीचसप्तम्यांषध्याचं,देवंतथा 20 स्ताकदिसिद्धियोगानोतिथिविशेषेणानिनियलमनुष्टुपयेनार वर्जयेदिति बुधानुराधामितिच श्रीपनिः हस्सेरचौशशधरेचमृगोत्तमांगंभौमेचिनीबुधदिनेचनथानुराधा पुष्योगरोसनेपि चपौष्ण्यधिष्ण्यंरोहिण्यथार्कतनये मृतसिद्धियोगा: एनेपंचम्यादिनिथिषुचेद्भवनितरावाय थापंचम्याहस्तार्कोवा शवमपिषध्यादौ अन्येउक्तंच अहस्तः पंचमीचसोमेषष्ठीचचंदभम् || अश्विनीसप्तमा भौमेबुधमैत्रनथाष्टमी गरौषष्यंचनवमीदशमारेवतीगौ एकादशीशनीमा For Private And Personal Use Only