________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्नग्रंशतनारा अजपात्पूर्वाभाद्रपदापसिष्ठः अम्धिनारोहिणाचैत्रेशून्यपेपरिकार्सिने चित्रावा, श-भतीचवैशारज्येष्ठविश्वेज्यतारके भगवासवमाषादेश्रावणहरिविश्वो वास्येवरुणात्यक्षमज पादश्चयुज्यापकार्तिकेपितृवन्य क्षेसौम्येचिचाहिदैवते पौषेचकरा माघेमूलंचविष्णु भम् तपस्येशकारणीभून्यभान्याहुरयजाः एषुयत्तुरुतंकमधनैः सहविनश्यतीति 14 15 अथचैत्रादिमासेषुभून्यराशीननुष्टुभाह घटइति वसिष्ठः पटमत्स्यरषायुग्ममेषकन्या सरश्चि का: तुलाचापकुलीराव्यामृगसिंहांश्चराशयः चैत्रादौमासभून्यारव्यावंशवित्तविनाशनाःइनि कदास्त्रोलाष्ट्रवायूविश्वेज्यौभगवासयौ वैश्वश्रुतीपाशिपोष्णेअजपादग्निपि यमे 14 चित्राहीशौशिवाश्याः श्रुतिमूलेयमेंदो चैत्रादिमासेशून्यारन्यास्ता रावित्तविनाशदाः 15 घटोझपोगौर्मियुनमेषकन्यालितौलिना धनुःकुर्कोमृगः सिंहश्चैत्रादौशून्यराशयः 16 पक्षादितस्खोजतिथौधटेणौपंचास्यनकौमिथुनो गनच 16 अथविषमतिथिषुदम्पलग्नानांद्रवज्जयाइ पक्षादितइति शक्लपक्षहष्णप क्षादिनः पतिपदमारण्यओजनिथौविषमनियोपतिपत्तियोधटेणौतुलामकरौ तत्मयायांमृगें दनकौसिंहमकरौ पंचम्यांमिथुनकन्ये सप्तम्यांचापेंदु धनुःकर्की नवम्यांकर्कहरीकर्कसिंही ||एकादश्याहयात्योधनुर्मानो त्रयोदश्यांगोंत्यौषमीनो एनेतिथिभून्पलग्ने तस्यांनस्यानिथी / For Private And Personal Use Only