________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुरी संदर्जयेन्सनदासुधौरिनि 20 21 अन्यदप्यार गृहप्रवेशनि ननुभौमाश्चिन्यादानांग्रहपवेशा|| ||श-प. रोखतएववारनक्षत्रदोषादमाप्त किमर्थमिदंक्चनम् उच्य यदिविष्टिय॑तीपातोदिनवायनभंभवेत् हन्यते मृतयोगेनभास्करणनमोययेतिवचनात्कार्यमात्रापाशस्यप्राप्तेआवश्पलेपवे शादिसंभावनास्थानदर्थमपवादवचनंयुक्तमेव // अथानंदादियोगानशालिन्युफ्जानिकाभ्या बुधानुराधामष्टम्यांदशम्यागरेचनाम् नवम्यागुरुपुष्यंचैकादश्यांशानरोहि णीम् गृहमवेशेयात्रायोचिंचाहेचएथाकमम् भौमेधिनाशनीबायंगरोपुष्यविवर्जयेत् 22 आनंदाच्या कालदंडमधूम्रोधानासोम्योध्यांक्षक क्रमेण श्रीवत्सारख्योवनकमुहरपत्रमित्रंमानसंपनलंबी- उत्सानमृत्यू किलकाणसिद्धीशुमोमृतारव्यामुसलंग्दृश्य मातंगरक्षभरसुस्थिराव्यापूर्व धमानाः फलूदाःसनाम्मा 24 दास्नादकैमृगादिदीसापावभीमेकराड्थे में माहरोगीवश्चातगण्यामदचवारुणात् 21 मार आनंदरति उत्तानातिचर 24 अथेषांगणनोपायूमनुष्टुमार दास्यादिनि अवनक्षगणांसाभिजिनांगणनाकार्याध्यतो शाविंशनियोगाः यथाऽदिनअयदिननक्षत्रंश्रवणस्तराचिनातःसाभिजिहणनयात्रयोविंश-|| || 10 तिसंख्यमस्ति तथासत्यानंदादियोगेषत्रयोविंशतिसंरच्योगदयोगोजात एवमिंदुगरेमृगशीर्षा || | For Private And Personal Use Only