________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुटी ताशैहिनिश्चयेन सौरकियानकाय निरासन आसनरहितैःरणःसंग्रामः यामपयाणमर्थयात्राएत संप दर्थमुघने छतोद्योगैःस्मानैः कृतस्मान अश्यक्त हननैलाभ्यंगैः छतांशनैः कनभोजनैः सवर्णाचलंका रभूषितरित्यपिध्येयम् 34 अथमंजुभाषिग्याविशेषमाह ऋतुपाणिपाडेनि कतौयने तथापाणिपी डोविवाहस्तषश्मश्रुकर्मादौ मृतौमातापित्रोमरणे बंधमोक्षणेकारागृहेबहस्यमोक्षणे हिजाजयाबा ह्मणाज्ञया बंधमोक्षणेराजाज्ञया दुष्टेपिपारनक्षत्रादौक्षौरंचरेत्कुर्यान अन्यच्च गंगायांभास्कर क्षेत्र मानापियोर्मतेहनि आधानेसोमपानेचषट्सौरविधीयते अन्यच्च राजकार्यनियुक्तानांनटानांरु कनुपाणिपाडमृतिबंधमोक्षणेक्षरकर्मचहिजनृपाज्ञयाचरेन शववाहतार्थ गमसिंधुमज्जनक्षरमाचरेन्नखलुगर्भिणीपतिः 35 पजीविनाम् भनुरोमनखच्छेदेनास्तिकालविशोधनमिनि अथशवेनि गर्भिगागर्भवतीतस्या भर्ना शववाहमृतकवहनमातीर्थगमतीर्थयात्राम् उपलक्षणवाहिदेशगमनमपिसिंधुमज्जनसमदस्मान म् क्षौरंएनानिकर्माणिनाचरेतुनकुर्याउक्तंचसिंधुस्नानंदुमच्छेदंवपनपेतवाहनम् विदेशगमन वनकर्याङ्गर्भिणापनि राजायोगीपुरंधीचमातापित्रोस्तुजीवतो. मुंडनंसर्वनार्येषुनकुहिर्भिणीपतिः / नारदः वपनमैथुनंतीर्थेवर्जयेगर्भिणापतिः पाइंचसप्तमान्मासादूचान्यत्रवेदवित् 35. 7 For Private And Personal Use Only