________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथविशेषमनुष्टुभाह ऋतुमन्याइति ऋतुमत्यारजस्वलायाः तथासूतिकागजातापत्यायानसूनोमोलोपनयनविवाहादिकृत्यंबालस्यपालिकायाश्यवानाचरेत्नकुर्यान उत्तंचपचेनसा यस्यमांगलिकंह संनस्यमानारजसलाभदासमृत्युमामोनिपंचमंदिवसंधिनेनि विवाहोत्सवकार्येषुमानाचैवरजस्वला वैधव्यंजायतेनत्रनृनार्यो: पाणिपाउनेइति ज्येष्ठापत्यस्याद्यगर्भसतस्यकन्यायावाशमलत्यंचौलादिकंज्येष्ठमासिनभवति कैश्चिदिनि मार्गशीर्षेपिचिराचार्यैरायगर्भेसनकन्ययोर्मगलहत्यनेष्यते भरराजः मार्गशीर्षेनथाज्येष्ठेक्षौरंपरिणयंचनम् आद्यगर्भदुहिनोश्चयत्नेनपरिवर्जयेदिति 33 अथसा ऋतुमत्या सूनिकाया:सूनोचौलादिनाचरेत् ज्येष्ठापत्यस्यनज्येष्ठकैश्चिमा गैपिनष्यते 33 दंतक्षौरनरवकियात्रविहिताचौलोदिनेवार पातंग्याररवीविहायनवमंघसंचसंध्यांनथा रिक्तांपर्वनिशांनिरासनरणग्रामपयागोयत्त. स्मानाभ्यक्तहताशनैर्नहिपुनःकायोहिनष्कामः 34 मान्यतः सौरमततलिपि कालंचशार्दूलविक्रीडितेनाह दंतक्षौरेति चौलोदिनेवारनक्षत्रेदंतकियाघर्षणादिकाक्षौरक्रियाविहि ताउता निषिद्धकालमाह पातंगाति पनंगस्यसूर्यस्यापत्यंपानंगिःशनिः शनिभौमरविचारान्यता नवमंयत्रंयदिनक्षोरंहननोनवमदिनपुनः क्षौरंनकार्यम् नथासंध्यांपानः सायंकालोपिहाय-नया रित्ताम् पर्वाणिपूर्वोक्तानि निशांराषिंचविहाय अथाधिकारिणःहितपेप्फभिःस्वशामिच्छद्धिः ए For Private And Personal Use Only