________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथराज्ञांक्षोरेविशेषसर्वथावय॑नक्षत्राणियजंगप्रयातेनाह नृपाणामिति नृपाणांपंचमेपंचमेदिनेक्षी रनक्षत्रेश्मश्रुकमहितस्यान मंचमेदिनेयदिक्षौरनक्षत्राप्तावस्तदर्थमाह अस्योदयेवेति अथवा स्यक्षी रतस्यउदयेश्यश्वकर्मकार्यम् उदयशब्देनतन्नक्षत्रस्यस्वामिनोमुहूर्त तथाचगर्मः क्षौरकर्ममहाशानां |पंचमेपंचमेहनि कर्त्तव्यंक्षौरनक्षत्रेप्यथवातन्मुहूर्तकेनिष्ठत्पलेनतुवराहपयव्यारण्यानावसरेलस्य उदयेअस्यक्षौरभस्यउदयेउग्नेइतिव्यारव्यातम् यथा मेषलग्नंत्रिंशतभागात्मकंतत्रायास्त्रयोदशभागाविंशनिकलाधिकायावताकालेनमेषलग्नेउदयंयातितावदश्चिनानक्षत्रमुदयंयानानि नरनंतरं यावंतएवांशायावनाकालेनोदयंयांनिताकद्दरण्युदयइत्यनेनन्यायेनसर्वेषांनक्षत्राणामुदयाज्ञेयाःभा नृपाणाहिनंक्षौर मेश्मश्रुकर्मदिनपंचमेपंचमेस्योदयेवा पडग्निस्त्रिमैत्रो टिकापंचपियोदतोब्ध्यर्यमाक्षौरकृन्मृत्कमेति 36 तरस्त एवंव्याकुर्यात् यस्मिन्कालेअश्चिन्याउदयक्षितिजसंबंधासंपद्यनेतत्समयमारभ्ययावडरयमाउदयंक्षिनिजसंबंधानदं| तरेयावान्कालः सोश्चिन्याउदयउच्यते एवंसयुदयलग्नहयांशांनरालानगणितमार्गेणयाचानिष्टकाला आगच्छेन्सरवनन्नक्षत्रोदयइनिनिकृष्टोऽर्थः पडग्निरिति अग्नि कृत्तिकाक्षौरानृत्याषडारंकृतिका यस्यसः एवंत्रीणिमैत्रः अनुराधायस्य अष्टौकः रोहिण्योयस्य पंचपित्र्याणिमघायस्य अब्धयश्चला र: अर्यमाणउत्तराफाल्गुनीयस्यसएतादृशः क्षौरहदब्दतोवर्षानंतरंमृत्युंमरणमेनिमामोनियमि|| For Private And Personal Use Only