________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पायावरणेनपरदिवसेपिदर्शनासावेउपवासःप्रसज्येन तथायवस्पर्शकालेग्रहणंहषास्मानंधि | | हिनंतत्रांतरेमेघावरणादविचंद्रगोर्दर्शनाभावोदिवसहयंत्रयंवास्यात्तत्राप्युपवासप्रसंगास्यात् नचशिशस्तथाचरंनितस्मादशिदर्शनार्थएव तस्माच्छास्वायग्रहणज्ञानेसतिमेघानारत्नेपियह यहणमष्वचक्षमता अंधेनगंतुमशक्तेनचस्यदादिनासच्यारूपायविधेयमितितात्पर्यार्थः अतएवभागवनेकुरुक्षेत्रमानार्थमिलितानांपांडवायलोकानांमध्येपतराष्ट्रोपिपरिगणितइतिशि| ||शचारोप्येवमेवास्ति एवंचारिष्टजनकलेतस्माजन्मसप्तांकेतिपयनिर्मूललादुपेक्ष्यम् पिंच म पक्षोलब्धवसिष्ठमत्स्यपुराणादिवास्येदर्शपदाभावाच्च अनएवमूलेपरेइतिपदंप्रयुक्तम् शांति | स्तुदर्शनाभावेपिविधेया यतोरिष्टयोगानांस्वरूपसतामेवारिष्टजनकलान् अथग्रहणशांनिः येषांत विषमस्थानेराहुअंदसुपक्रमेन कर्गक्षयपरिक्लेशानमाप्नुवंचिनेजनाः पितृपक्षविनाशायसूर्यस्थाने भवेद्वहः मानपक्षविनाशायचंद्रस्थानेसवे ग्रह होरायांगृह्यनेयस्यनक्षत्रेवानिशाकरः पाणसंदेहमामोतिसवामरणमच्छति यस्यधिजन्यनसगरणेशशिभास्करे तज्जातानांभवेत्सोरायनराशाति वर्जिताः संक्रमइनस्ययेषांजन्मतृतीयेथयाग्रहणंबहुरोगमृत्कजननोदानाहुनयोजपाश्चकर्नव्याः तस्माद्दानंच होमंचदेवार्चनजपौनथा उपरागाभिषेकंचकुर्यागनिभविष्यनि नक्षत्रदानयथा रूपंधि ||धायजगस्यतुकांचनेनपिष्टेनवाहिमकरेदिवसाधिपेच यस्तेषिजन्मदिवसेनमसापदद्याहिषायवेद | 63 विदुषेसुपरीक्षिताय यस्यराशिसमासाद्यावेडहणसंभवः तत्रस्नानप्रवक्ष्यामिमंनौषधिसमन्वितम्। For Private And Personal Use Only