________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्यउपरक्तदर्शनस्य नेक्षेनोद्यंतमादित्यंनास्संपांतंकदाचन नोपरक्तंनवारिस्थंनमध्यनमसोगनाम | निमनूतोपरक्तदर्शनस्यपुनर्निषेधानुपपत्ते यागुतदिशाराहुदर्शनपदस्पराहूपरागलक्षकलेननुल्या बलखाभावान मस्यादुपरत्तयोः सूर्याचंद्रमसोर्यस्यकस्यायिदर्शननिषेधसखात्यहणेचस्मानदाना युक्तेसहानंचज्योनिःशास्त्रैकदेशगणितग्रंथेयोवृध्वानस्मिन्कालेदानादिविधेयमितिसिहांतः अन एवमेघावारतेषुउपरागेस्मानादिविधेयमेर राचौसूर्योपरागेदियाचंदोपरागेचस्मानादिकंतुवचनान्न भवति नदुनिगमे सूर्यग्रहोयदाराचौदिनाचंदग्रहोयदि-नत्रस्नाननकुर्बीनदयाहानंनचकचिदिनि | तारशेयहणेदष्टेपिदोषोनास्तीत्यपिसूचितंजावालिक्वनंतु संक्रांतःपुण्यकालस्तषोडशोभयतःक लाशचंद्रसूर्योपरागेतुयाबद्दर्शनगोचरहतियस्तस्यास्तमयनपर्यंतदर्शनगोचरखात्तावान्काल:सुण्यकालोभवतीतिव्याचरव्युः नदुक्तविश्वरूपनिबंधे दिवाचंदग्रहोरागैसूर्यपर्वनपुण्यदम् संधिस्थंए। ण्यवज्ञेयंयावद्दर्शनगोचर इनि अन्येतु सूर्यस्यादर्शनंराविर्दिनंतदर्शनात्मिकम् कजरत्तादुपरिचा स्थितोऊदर्शनंस्मृतमितिमसिष्ठसिहांतचनान्मेपारने नाइनेचोपरागेगणिनागनस्थिनिघटिकापुण्यकालइत्याः यत्राकाशोभूम्यासहसंलग्नन्मिवदृश्यतेसप्रदेशोजशब्दवाच्य भइत्यपलक्ष णचंदादिग्रहनक्षत्राणाम् विष्णुधर्मोत्तरे अहोरात्रंनभोक्तव्यचंद्रसूर्ययहोयदा मुर्तिवानुभो | क्तव्यंस्नानंहलानतःपरमिनि यस्तारनेगुरुः यस्तावेवास्तमानंतरचांदूमातुनोयदि सयोःपरेगुरुद येस्माखाप्यवहरेन्चर इत्यनयोस्यियोर्दर्शनोदयशब्दोजनोपरिस्थितत्वलक्षाकोश्चन्यथामे || For Private And Personal Use Only