________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चंदोपरागसंपाप्यकुर्या ब्राह्मणवाचनम् संपूज्यचनुरोधिपानशक्नुमाल्यानुलेपनै पूर्वमेयोपरागस्यसमानायौषधादिकम् स्थापयेच्चतुर कुंभानग्रतःसागरानिक गजापरथ्यावल्पीकसंगमातहद गोकुला राजदारपदेशाच्चमृदमानायनिक्षिपेन संचगव्यंचकुंभेरारमुक्ताफलानिक रोचनंपन केशवपंचरत्नसमन्वितम् स्फटिकचंदनश्चेनंतीर्थचारिचपल्लवान गजदंतकुंकुमंचसर्पपोशारगु रगुल्न नसनिक्षिपेत्पूर्वकुंभेषावाहयेत्सरान् सर्वेसमुदा:सरिनस्तार्थानिजलदानदा: आयांतु समशांत्यर्थदरितक्षयकारकाः तिलहोगव्यातिभिसहसंचाष्टसंयतम एवंकखापयत्तेनरला नकर्मसमारभेत् आमंत्र्यनवाभिमत्र: कुंभान्संकल्पपूर्वकम् योसौजधरोदेनोआदित्यानांप्रभुर्मनः सहस्त्रनयनःशकोयहपाडांव्यपोहत सुखंयासर्वदेवानांसप्ता‘िरमिनद्युतिःचंदोपरागसंभूनामग्निःपाडव्यपोहतुष्यःकर्मसाक्षीलोकानांधर्मोमहिषवाहन यमनंदोपरागोत्यांग्रहपीडांव्यपोहतु॥ निर्गतिः कोणपोदेवःपलयानलसनिमः खगव्यगोनिभीमभरक्षःपारांव्यपोहतुनागपाशधरोदे | वासदामकरनाहनः सजलाधिपतिश्चंद्रग्रहपीराव्यपोहतु पाणरूसोहिलोकानांसदाकृष्णमृगमि यः वायुमंदोपरागोत्थायहपाडव्यपोहतु योसौनिधिपनिर्देवः पङ्गभूलगदाधर: चंदोपरागकलष, धनक्षेत्रव्यपोहतु योसाबिंदुयुनोदेवो भवानीपनिरीश्वर नंदोपरागजांपाडांसनाशयतशंकरावे लोक्येयानिमूनानिचननोमैत्रान्चिलिरयकान्दिनान वस्त्रेपट्टे ययाभूर्जेपंचरत्नसमन्निनान् अजमा नस्यशिरसिनिरस्तेहिजोत्तमा नतोनिवाहयेइलामुपरागानुमानिनामाग्मुखपूजयिखानेनखा For Private And Personal Use Only