________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः।
९३७
च्छरीरावस्था हस्तपादाद्युक्तविहरणलक्षणायाश्चायं स्पर्शो वाय्वादिलक्षणस्तत्र वायु संनिवेशयेत् । पक्तिजठिराग्निकृता दृष्टिश्च कुशलो निवेशयेत् । सर्व तत्परं कृष्णमित्यात्मनावस्थितं स्नेहो मेदो मज्जादिरूपे संनिवेशयदिति वर्तते गां पृथिवीं मूर्तिषु शरीरभागेषु ॥ १२० ॥ एवं महाभूतानामुपसंहारः । इदानीं देवतानामाधानमुपसंहरिप्यते ।
५ मनसीन्दु दिशः श्रोत्रे क्रान्ते विष्णुं बले हरम् ॥
वाच्यग्नि मित्रमुत्सर्गे प्रजने च प्रजापतिम् ॥ १२१ ।। योऽयमिन्दुश्चन्द्रमास्तं मनसि संनिवेशयेत् । नैष चन्द्रो गगनसंचारी । किं तर्हि ? मम मनसि व्यवस्थितः । याश्च दिशः श्रोत्रेन्द्रियशक्तौ । ततो विष्णु यो यत्राल्पमतिकामति विष्णरेकान्ते कर्मणा संनिविष्टः । एवं च तेहरहनुरेतो दागप्युत्थानं स चेन्द्रियावकाशः काला- १० कृतिरिन्द्रियकर्मैव तत् । यं यं वागग्नेरेवायमुत्सर्गोवाय्वाद्यैर्मन्त्रैः पश्येत् । एवमध्यात्ममुपसंत्दृत्य सर्व परमात्मनि पश्येत् । एवमात्मको हेतुः परमात्मनि व्यवस्थितो नाहं कश्चित्ततो भिन्न इति । एवमेषा सर्वोपासना कर्तव्या ॥ १२१ ॥
प्रशासितारं सर्वेषामणीयांसमणोरपि ॥
रुक्माभं स्वामधीगम्यं विद्यात्तं पुरुषं परम् ॥ १२२ ॥ १५ एवमेवाह । प्रशासितारं नियंतारं सर्वेषां ब्राह्मणादिशूद्रपर्यंतानां योऽयमग्न्यादीनामौष्ण्यादिस्वभावनियमो यच्च भित्त्यादीनामनिशमन्तःपरमोज: जगतभ्रमणप्रकाशनादिस्वव्यापारो यश्च कर्मणां फलं प्रतिनियमः स सर्वस्तस्मिन्नियंतरि सति यदुक्तमेतस्यैवाक्षरस्य प्रशासने गार्गीत्यादिना तथा " तत्सूर्यस्तपति च यावद्वर्षति चंद्रमा । भयादग्निश्च वायुश्च मृत्युर्धावति पंचम" इति । “अगीयांसमणोरपि” इति । यःकश्चिदारानिरतिशय- २० वालाग्रशतभागादिस्तत्ते तृतीयांशपरिमाणकत्वमसत्प्रतिपाद्यते । अस्थूलमंतश्चान्यादिसर्वधर्मपरिषेधात् । किं तर्हि कुशाग्रीयाया बुद्धेर्गम्यत्वात् । एतदुक्तं भवति । यो नात्यन्तं कुशलो न च तदभ्यासे परिष्वक्तः ॥ १२२ ॥
एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम् ॥ इन्द्रमेके परे प्राणमपरे ब्रह्म शाश्वतम् ॥ १२३ ॥ एष सर्वाणि भूतानि पञ्चभियाप्य मूर्तिभिः ।
जन्मवृद्धिक्षयनित्यं संसारयति चक्रवत् ॥ १२४ ॥ १ण-सर्वदोपासना ।
For Private And Personal Use Only