________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३८
मेधातिथिभाष्यसमलंकृता ।
द्वादशः]
+ एवं यः सर्वभूतेषु पश्यत्यात्मानमात्मना ॥
स सर्वसमतामेत्य ब्रह्माभ्येति परं पदम् ॥ १२५ ॥ इत्येतन्मानवं शास्त्रं भृगुप्रोक्तं पठन्दिनः ।। ४ भवत्याचारवान्नित्यं यथेष्टां प्राप्नुयाद्गतिम् ॥ १२६ ॥ इति मानवे धर्मशास्त्रे भृगुमोक्तायां संहितायां द्वादशोऽध्यायः ॥१२॥
॥ समाप्तैषा मनुसंहिता ॥ इतिः शास्त्रसमाप्तिमाह । पठन् भवत्याचारवान् । अन्यो अध्याहार्य आचारो यथा पठितशास्त्रान्तरात्स्वनुष्ठानं एवंविधश्चेद्भवति यथेष्टां देवतादिलक्षणां गतिं ब्रह्माभ्येति ब्रह्मभावमापद्यते । मैत्रायवमाप्तेन रागद्वेषक्षयमनुवदति । अनेन चाविजातीयप्रत्ययान्तरितात्मैकत्वज्ञानमनुष्ठेयमाह । न हि विजातीयप्रत्ययोत्पत्तौ सर्वसंमतता भवति।
अतश्चैतदुक्तं भवति । अहं ममेति त्यत्क्वाऽहंकारममकारस्य तदेकज्ञाननियततया १० निरतिशयपरमानंदरूपं ब्रह्म प्राप्नोति । अनिष्टनिवृत्तिः शास्त्रप्रदर्शिताभिप्रेतप्रतिनियमेन
च फलसिद्धिर्भवति इत्यर्थः ।। १२६ ॥ इतिश्रीभट्टवीरस्वामिमूनोभट्टमेधातिथिविरचिते मनुभाष्ये द्वादशोऽध्यायः ॥ १२ ॥
समाप्तं ॥ शुभं वतु ॥
+ चतर्वेदसमं पुण्यमस्य शास्त्रस्य धारणात । भूयो वाऽप्यतिरिच्येत पापनिर्यातनं महत् ॥१॥ ४ मनुः स्वायंभुवो देवः सर्वशास्त्रार्थपारगः । तस्यास्य निर्गतं धर्म विचार्य बहुविस्तरम् ॥ २॥ ये पठन्ति द्विजाः केचित्सर्वपापोपशान्तिदम् । ते गच्छन्ति परं स्थानं ब्रह्मणः सन शाश्वतम् ॥३॥
For Private And Personal Use Only