________________
Shri Mahavir Jain Aradhana Kendra
९३४
मेधातिथिभाष्यसमलंकृता ।
[ द्वादशः
पुरुषप्रधानेऽपि निर्देशे गुणपरतैव विज्ञेया । पूर्वेच्छाच्चै तोविषाणीव रुद्धान् प्रतिबालधिः साप्रावनितिगोत्रेलिप्सामिति । यस्त्रैविद्यो वेदत्रयस्याध्येता तदर्थस्य च वेदिता अनुमानादिकुशलः तर्की अयमूहापोहबुद्धियुक्तः । ननु च नैवंविदो वेदार्थवित्त्वमेव संभवतीत्युक्तं । सत्यं । परोपदेशादपि कस्यचिद्याचनावती वेदनमात्रा संभवत्यपि अतश्च प्रत्ययेन ५ विना वेदार्थ ग्रहणार्थहेतुकेन भातीत्युक्तं । एतेन नैरुक्तो व्याख्यातः । धर्मपाठको मन्त्रादिस्मृतिश्रुतिशास्त्राणामध्येता । त्रयश्चाश्रमिणो ह्येते ह्यनुष्ठानपरा कुशलतरा धर्मेषु भवन्ति । पूर्वों ब्रह्मचारी गृहस्थो भिक्षुरित्येके । तस्य हि ग्रामप्रवेशो नानिषिद्धो गौतमेन चेयं मानुषी पठिता "ब्रह्मचारी गृहस्थो भिक्षुर्वैखानस " इति । अन्ये त्वाहुः हिंसानुज्ञा नास्तीति । कथमसौ धर्माश्रयात्तस्मात्तापससकाशमन्यैः सह गंतव्यम् ॥ १११ ॥ ऋग्वेदविद्यजुर्विच्च सामवेदविदेव च ॥
1
1
त्र्यवरा परिषज्ज्ञेया धर्मसंशयनिर्णये ॥ ११२ ॥
निरुक्तव्याकरणमीमांसाभिर्वेदार्थे ज्ञायते । ते च सर्वे साधारणाः । न हि तत्रैकस्य वेदस्यार्थों ज्ञायतेऽन्यस्य नित्यमयं प्रकारोऽस्ति । अथ ऋग्वेदादीत्यादि कथं भेदोपपत्तिः। तथा तत्र गृह्यसूत्रभेदेन चेदमुक्तम् ॥ ११२ ॥ एकोऽपि वेदविद्धर्मं यं व्यवस्येद्दिजोत्तमः ||
स विज्ञेयः परो धर्मो नाज्ञानामुदितोऽयुतैः ॥ ११३ ॥ व्यवस्येन्निश्चित्य कथयेदित्यर्थः । नाज्ञानां मूर्खाणां अयुतैरप्युदितः । उत्तरः प्रागेव व्याख्यायते ॥ ११३ ॥
अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम् ॥
सहस्रशः समेतानां परिषत्त्वं न विद्यते ॥ ११४ ॥
।
अव्रतानामिति प्रागुक्त एवार्थे व्यतिरेकद्वारेण कथ्यते । व्रतिनो वेदाध्यायिनः । निश्चयं ब्रुवते । तत्र न विचिकित्सितव्यं । विद्वद्भिरविद्वद्भिर्वात एव न लघुपरिकल्पो गुणतुल्यवद्विकल्पते ॥ ११४ ॥
यं वदन्ति तमोभूता मूर्खा धर्ममतद्विदः ॥
१०
१५
www. kobatirth.org
-२५
Acharya Shri Kailassagarsuri Gyanmandir
तत्पापं शतधा भूत्वा तद्वक्तृननुगच्छति ॥ ११५ ॥
वक्तृणामविदुषां दोषकथनम् ॥ ११५ ॥ एतोऽभिहितं सर्वं निःश्रेयसकरं परम् ॥
अस्मादप्रच्युतो विप्रः प्राोति परमां गतिम् ॥ ११६ ॥
१ - चतविधीप्याणां कुत्रसत्प्राते वात्वधिप्साप्रावनिधि गोत्रे | लिप्सामिति । यत्रात्रैविधवेदस्य । २ फ-निर्मुक्तो ।
For Private And Personal Use Only