________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ] मनुस्मृतिः।
९३३. ननु च तत्रापि कः संदेहः । सामान्यस्य विशेषमात्रापेक्षायेनकेनचित्सिद्धशास्त्रार्थ यथा " अद्भिराचमेदिति " कुप्यस्थावरनादेयादिभेदेन भिन्नास्वप्सु ताः काश्चिदुपादीयमानाः संपादयन्ति शास्त्रार्थ । सत्यं । यत्र प्रतिषेधश्रुतेर्ने च वैशेषिकं प्रायश्चित्तमुपदिष्टं । यत्रेदमुपदिश्यते यदा शूद्रोच्छिष्टं किंचित्पात्रं तदशुद्धं तत्संपर्कादशुचि तस्मिन्नकृते शुद्धे यदि केनचिद्भुक्तं स्यात्तदा किं प्रायश्चित्तमिति संदेहः । न च द्वयमपि प्रशंसेव ॥ १०८ ॥ ५
धर्मेणाधिगतो यैस्तु वेदः सपरिवहणः ॥
ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः ॥ १०९ ॥ शिष्टलक्षणमनेन कथ्यते । ननु चार्थकामेष्वसक्तानामित्यत्रोक्तानामेव शिष्टलक्षणादन्योऽपि तस्य तत्रार्थ आशंकितोऽतो न तस्य लक्षणपरतैव । यच्च विशिष्टेनोक्तं "शिष्टः पुनरकामात्मा " इति । तत्र विद्वत्तया श्रुतत्वात् । यत्र परिपूर्णत्वादधिगतोऽर्थतश्च १० विदितः परिबृंहणानि । तथा च भगवान्व्यासः ॥ इतिहासपुराणाभ्यां वेदार्थमुपद्व्हयेत् " इति । स्मृतयोऽप्येवं गृहीतार्था भवन्ति । ब्राह्मणग्रहणमनुवादस्तेषामपि धर्मप्रवचनाधिकारात् । श्रुतिप्रत्यक्षहेतवः प्रत्यक्ष हेतवश्व प्रत्यक्षहेतवः । हेतुशब्देन प्रत्यक्षादन्याभिधानमुच्यते । श्रुतः प्रत्यक्षो हेतुश्च तेषां श्रुतिप्रत्यक्षहेतवः । एतदुक्तं भवति । यथा प्रत्यक्षं निर्विवादं प्रामाण्यमेव तादृशीं श्रुति मन्यन्ते । यान्यपि हेतृत्थानि प्रमाणानि तेषु १५. विश्वसन्ति श्रुतिमेव तकै मन्यन्ते हेतुशास्त्राश्रयणेन चेदं न प्रमाणीकुर्वन्ति । अथवा श्रुतेः प्रत्यक्षश्रुतेः प्रत्यक्षशब्दः श्रौते प्रत्यये प्रत्यक्षतुल्यत्वात्प्रयुक्तः । स च हेतुर्धर्माधर्मपरिज्ञाने कारणं येषां त एवमुच्यन्ते ॥ १०९ ॥
* दशावरा वा परिषद्यं धर्म परिकल्पयेत् ॥ __ व्यवरा वाऽपि वृत्तस्था तं धर्म न विचालयेत् ।। ११० ॥ २०
दशावरे यस्या दशावराः। यदि बहवो न संनिधीयन्ते दशावश्यं संनिधातव्यास्तदभावे व्यवराः । वृत्तस्थेति यदुक्तं " अर्थकामेप्वसक्तानाम्" इति तस्यैवायमनुवादः । न चैषा पुरुषसंख्याऽपि तु गुणसंख्या । तथा च वक्ष्यति " कोऽपि वेदवित् " इति एकस्य यतो गुणसमूहस्य बाहुल्येनासंभवात् पुरुषप्रधानतया संख्याया निर्देशः कृतः ॥ ११० ॥ तानीदान परिषत्त्वहेतुर्गुणान् दर्शयति
२५ विद्यो हेतुकस्ती नैरुक्तो धर्मपाठकः ॥
त्रयश्चाश्रमिणः पूर्वे परिषत्स्याद्दशावरा ॥ १११॥ १-+ विशेष मान्यस्य । २ ण-र्थ । ३ ण-श्रतो । ४ वासिष्ठे ११६ । ५ ण-वेदशास्त्रं । "पुराणं मानवो धर्मो सांगोपांगचिकित्सकः।आज्ञासिद्धानि चत्वारिन हन्तव्यानि हेतुभिः॥
For Private And Personal Use Only