________________
Shri Mahavir Jain Aradhana Kendra
५
www. kobatirth.org
९३२
मेधातिथिभाष्यसमलंकृता ।
[ द्वादशः
विधिः अयमर्थवादः अस्यात्र तात्पर्यं ईदृश्युपेक्षा यदत्रैतश्च मीमांसातो ज्ञायतेऽतो धर्मशुद्धयर्थं मीमांसावेदनमेतेन चोदितम् ।
Acharya Shri Kailassagarsuri Gyanmandir
अन्ये तु व्याचक्षते । तर्केणेति तर्कप्रधाना ग्रंथा लौकिकप्रमाणस्वरूपनिरूपणपरा न्यायवैशेषिक लोकायतिका उच्यन्ते । तत्र वेदविरुद्धानि बौद्धलोकायतिकनैग्रंथादीनि पर्युदस्यन्ते । तानि वेदविरुद्धानि । तत्र प्रमाणं वेदः । कपिलकणादर्क्रियामविरथतानिग्रहान्तादिषु हि शब्दः प्रमाणं । तथा चाक्षपादसूत्रं प्रत्यक्षानुमानोपैमा शब्दाः प्रमाणानि । वैशेषिका अपि तद्वचनानामाम्नायप्रामाण्यमित्याहुः । अतस्तानि शास्त्राणि श्रोतव्यानीति च । तथा च महाभारते भगवता कृष्णद्वैपायनेन दर्शितं
१०
“ श्रोत्रियस्येव ते राजन् मंदकस्याल्पबुद्धयः । अनुवाकहता बुद्धिर्नैषा सूक्ष्मार्थदर्शिनी ” ॥ अनुवाकहतेति तर्ककृतामप्युपपत्तिमाह । केवलत्वादसत्तया तयेदमपरमुत कश्चिन्न लोकायतिकान् ब्राह्मणान्स्मार्तः सेवते । ' अनर्थकुशला ह्येते मूर्खाः पण्डितमानिन ' इति । अनेनासत्तर्कश्रवणं प्रसिद्धं पूर्वेण सत्तर्कानुज्ञानं तदेव तदिति किंचित् । वेदः प्रामाण्यं वेदस्याहुरीश्वरप्रणेतृकतया । न च तस्यास्ति संभवः । न च तस्मिन् पक्षे वेदः प्रमाणं तस्य ह्यसावीश्वरः। समयोपस्थापक एतेषु श्रयमाणेषु प्रामाणिको विपरीतोऽभिनिवेशो १५ जायते । अतोऽसत्तर्का एव । तेन च वैदिकस्य वाक्यावत्रेाधे कस्यचिदप्युपयुज्यते । तथा च सांख्यः । स ह्यविशुद्धिः क्षयातिशययुक्त इत्याहुः । अक्षपादैरपि तदप्रामाण्यं मन्यते । तथा च याज्ञिकपूर्वपक्षे निर्धारितं यदपि केनचित्पठितं कर्म मीमांसावेद्यं तर्कभाषाभ्यामेवमभिधानं यथाश्रुति विज्ञायते " देवा अस्माल्लोकादमुं लोकमायंस्तानृषयोऽन्वीयुस्तान्मनुष्या अब्रुवन् कथमथो भविष्यामः एभ्य सर्वकर्मऋषयः प्रयच्छत तस्माद्यत् ब्राह्मण २० उक्तवांस्तर्कयत्यार्षमेव तद्भवति" इति श्रुतेः । एषा यथोक्ततर्कपदार्थानुवादीनि ॥ १०६॥ नैःश्रेयसमिदं कर्म यथोदितमशेषतः ||
मानवस्यास्य शास्त्रस्य रहस्यमुपदिश्यते ॥ १०७ ॥
वक्ष्यमाणार्थादारातिशयोत्पत्यर्थः: श्लोकोऽयं श्रोत्रियसंबोधनार्थः । रहस्यं
गुह्यम् । अतश्च न सर्वस्य प्रकाशयितव्यं । यो न शुश्रूषापरो न च परमां भक्तिमुपेतो २५ यश्च न स्थिरप्रकृतिर्न तस्मै प्रकाश्यं ॥ १०७ ॥
अनान तेषु धर्मेषु कथं स्यादिति चेद्भवेत् ॥
यं शिष्टा ब्राह्मणा ब्रूयुः स धर्मः स्यादशङ्कितः ॥ १०८ ॥
ननु चानाम्नातेषु कः संदेहः नो जाने नेह कथं स्यादिति चेत् । यतो नैव तेषां तदुच्यते । नेहेदृशमनाम्नातमभिप्रेतं किंतर्हि यत्सामान्यत आम्नातं विशेषतस्तु न ज्ञायते १ ण - क्रियाम विरथ । २ ण-तके । ३-णअनुसज्जते ।
For Private And Personal Use Only