________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः।
९२७
समत्वेनाभ्यासितेनैव संभवतः यदात्मज्ञानं प्राप्य कृतकृत्यो द्विजो भवति पुरुषार्थ एतावता समाप्यते न हि मोक्षादपरः पुरुषार्थोऽस्तीति । ननु च यदुक्तं सर्वात्मैकत्वेनायं पश्येत्प्रत्यक्षविरुद्धमिव प्रत्यक्षेण हि भिन्नाभावः प्रतिभाति तेन कथमेकत्वेन ग्राह्यः । अनारम्य स्वार्थ उपदिष्टः स्यात् । कथं भिन्नमभिन्नं द्रष्टुं शक्यं । न हि खरो गौरिव बुद्ध्या ग्रहीतुं शक्यः । इन्द्रियदोषेणान्यत्रावभासरूपया प्रतीयते शुक्तिकादौ रजताकारतया ५ न तूपदेशतः । यो ह्युपदिशेत्तं हस्तिनं प्रतिपद्यते । नासौ वचनफलमंजसाश्भुवीत ॥ ९३ ॥ अत आह
पितृदेवमनुष्याणां वेदश्चक्षुः सनातनम् ।।
अशक्यं चाप्रमेयं च वेदशास्त्रमिति स्थितिः ॥ ९४ ॥ अयमर्थः । वेदोऽत्र वक्तः प्रमाणं चक्षुरिव चक्षुर्दर्शनहेतुत्वसामान्यात् । यथा १० चक्षुषा परिच्छिन्नोऽर्थो निश्चितः रूपप्रत्ययो भवत्येवं वेदादिति चक्षुरित्युक्तं । सनातनं शाश्वतं नित्यं । अनेनापुरुषकृतत्वात् महापुरुषकृतत्वे हि तत्प्रामाण्यात् प्रमादोऽपीत्यत्र न प्रमाणमस्ति । अतः पुरुषगतगुणदोषसदृशाद्भावनिश्चयात्तदभावादपौरुषेयत्वेन वेदः प्रमाणं । अतो वेदप्रामाण्यात् दृश्यार्थस्य न कश्चन विरोधः। नन च यद्येवमुपदिशेदग्निना सिंचेदुदकेन चादीपयेत् किं न भवेद्विरोधः। विषम उपन्यासस्तत्र हि दृष्टया पदार्थशक्त्या १५ दृष्ट एवार्थः कर्तव्यतयोपदिश्यते । तत्र प्रमाणान्तरगोचरत्वं तस्यार्थस्य तद्विपर्ययाद्युक्तं तदेतद्युतं । इह तु विधिपरत्वात् वाच्यानां प्रमाणान्तराणां च विधिविषयत्वाभावात् सिद्धस्वरूपवस्तुगोचरत्वेनासत्येकविषयत्वे कुतो विरोधः । इह ह्यनात्मभूतानामाभासतो भावान्महत्त्वेन दर्शनं विधीयते । स्वाराज्यफलायां तत्र यत्राधिकं भेददर्शनं तस्याभ्यासतः शक्यमन्यथाकर्तुं । तथा हि रागादयश्चित्तधर्मा भावनातिशययोगांगा न शक्यन्ते २० नियन्तुं । द्वेप्यमपि मैत्रादिना द्वेष्यताबुद्धिर्निवर्तत इति सर्वस्यैतत्स्वसंवेद्यं पृष्टं च भावनाया अविद्यमानवस्तुस्वाभाव्यमवभासते सामर्थ्यात् । यथा विप्रलंभे कामिनः सर्वत्र कामिनीवत्पश्यन्ति किमंगं यत्र तात्त्विकमेकत्वमस्ति तत्कथं भेदेन विरुद्धत्वादवभासते । तद्रूप हि सर्वभावना सा भिन्ना विद्यते । ईदृशं चात्र दर्शनं समत्वेन विधीयते । यत्र ममेतन्नेदं ममेति बुद्धेरनुपपत्तिः । यथोक्तं "ममेति ब्यक्षरो मृत्युन ममेति च शाश्वतम्" इति। २५ तस्मान्नास्ति विरोधः। पितृदेवमनुष्याणामित्यादीनि श्रुतिपदानि देवादयोऽपि रिध्यन्ति। संयुक्ता न चेक् तेऽतीन्द्रियमर्थं पश्यन्ति श्रुतिमन्तरेणं ज्ञातुमशक्यत्वात् । अप्रमेयं चापरिमाणम् । अनन्तत्वाद्वेदशाखानां । अथवा प्रमातुं शक्यमर्थतो वेदांगं वेदाः ॥१४॥
१ण-इंद्रियदोषायोन्यत्तपोवभास- । २ ण-फलमंजसमश्नवीत । ३ ण-रूपः । ४ ण-प्रमादोष इत्यत्र प्रमाणमस्ति । ५ ण-धतं । ६ योगेन शक्यते नियंतुम् । ७ फ-तथा । ८ फ-त्व । ९ फ-रेख । १० ण-वेदः।
For Private And Personal Use Only