________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
९२५
ननु च काम्यं कर्म प्रवृत्तमित्युक्तं । काम्यानि च कानिचित्स्वर्गफलानि कानिचिद्दिष्ट्या स्वर्गफलानि । तदेव साम्यताफलं किंचिदिष्टं कर्मातः किमिदमुच्यते देवानामेति साम्यतामिति । यान्यश्रुतफलानि विश्वजिदादीनि तान्यपि स्वकल्पस्वर्गफलानि । अतो न विद्मः कर्मणा देवसाम्यताप्राप्तिः फलं । न च शक्यं वक्तुं यानि फलवन्ति श्रुतानि तानि निष्कामेणानुष्ठेयानि तथा चानुष्ठितानि वै देवत्वफलानि संपद्यन्ते । श्रुतहानि- ५ रश्रुतपरिकल्पना च तथा स्यात् । काम्यमानं च वेदे फलं 'शांतग्रामकः स्वर्गकाम' इति न वस्तुस्वाभाव्येन विषभक्षणात् । अथो देवत्वादिप्राप्तिर्भवति न च काम्य इति विरुद्धमिति प्रतिषेधाधिकारेष्वकामिनं कथमिति चेत् तथाभूतस्यैव तत्र फलत्वेनान्वयः । न ह्यतिष्ठमानं काम्यं भवति । अथ नित्यानां फलमितः कथ्यते नित्यताहनि यावज्जीवादिफलैश्च तत्र नित्यफलमवगमितं । अथाचम्यं कल्प्यते प्रत्यवायपरिकरः कल्प्यतां । तद्विकल्पकानां १० नित्यत्वेन विरुध्यते । योऽप्युत्तरः श्लोकः प्रभूतान्यप्यति पंचधेति तथाप्यप्येति विमुच्यत इति विद्मः । अन्यत्राप्ययो लय उच्यते । न चेह भूतेषु जीवस्य लय इप्यते। अपि तु ब्रह्मरूपापत्तिं ये पठन्ति । अन्येऽपि व्याचक्षते । न चातिक्रामति पंच भूतानि पांचभौतिकं तस्य शरीरं भवति । अपि तु तेजोमूर्ति चान्वेति । तदपि न किंचित् । शरीराँग्रहणं हि मोक्षः । तच्च शरीरमेकं वाभवत्पांचभौतिकं च को विशेषः संसरित्वेऽतो १५ व्याख्येयोऽयं श्लोक उच्यते । यत्तावदुक्तं कस्य कर्मणो देवसाम्यताफलमिति नित्याकामफलत्वात् । कामानां च फलान्तरयोगादिति । तत्र ब्रूमः । नानेन सर्वेषां वैदिकानां कर्मणामेतत्फलमुच्यते । किं तर्हि निवृत्तस्य कर्मणो यत्फलं यत्र प्रवृत्तं किंचन विद्यते । अथ न तत्फलमाप्यत इति तेनैतदुक्तं भवति । कर्मकाण्डे यत्कर्तव्यतया वेदितं साऽस्य परा गतिर्देवत्वप्राप्तिन तु मोक्षः । यत्तु रहस्याधिकारोक्तकर्म तदनावृत्तिहेतुस्तत्र कामयमानस्य २० फलं कल्पोपहतत्वात्कर्मबन्धहेतुः कर्मणा ह्येष तदभावो यत्स्वफलदानार्थमधिकारिणः कार्यकारणमारमन्ते । तथैव नित्यान्यव्यतिक्रियमाणानि प्रत्यवायहेतवो भवन्ति । तान्यपि शरीरमारंभत एव । यद्येवं नित्यानि करिष्यति काम्यानि प्रतिषिद्धानि च करिष्यति । तस्य शरीरारंभककर्मामावाद्धेत्वभावेन मोक्षमवाप्स्यति । आत्मज्ञानस्योपभोगः । यथोक्तं " नित्यनैमित्तिके कुर्यात्प्रत्यवायजिहासया” | मोक्षहीनः प्रवर्तते । तत्र २५ काम्ययोरित्युक्तगर्भवद्भिन्नं विद्यमानं तस्यैव विद्यया क्षयोऽस्ति । न चानुष्ठितयोगविद्याया ब्रह्मरूपापत्तिः । एतदेवाभिप्रेत्योक्तं निष्कामं ज्ञानं पूर्वमिति । तथा " कामात्मता न प्रशस्ता" ( २।२)। समानक्रियस्य सामार्टिस्तस्य भावः साम्यता । देवैः समानगति
१ण-प्राप्तिफलं । २ण-नित्यत्वान्न । ३ ण-शरीरग्रहणं । ४ ण-प्रशंसासंवित्कानिचिद्देवत्वप्राप्ति• फलानि यथा वेदमीप्सया प्रथमई
) ५ ण-उक्तगर्भवद्भिन्न विद्यामनसैव मानस्यविद्यायाक्षयोस्ति।
For Private And Personal Use Only