SearchBrowseAboutContactDonate
Page Preview
Page 969
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९२४ मेधातिथिभाष्यसमलंकृता। [द्वादशः पुनः प्रतिविधानविकार एवोक्तो भवति । अतो विहिताकरणे प्रतिषिद्धसेवने सति प्रत्यवाय एव तर्हि कुतो मोक्षः फलोपभोगेन जन्मान्तरोपात्तदुरितक्षयादकरणात्स्वबुद्धिपूर्वमनीनानस्य प्रमादकृतस्य प्राणायामविद्याविशेषाभ्यासातिशयेन कृतिनिष्कृतित्वात् निरुपाध्यात्मस्वरूपसाक्षात्करणाच्च प्रथमं तं वेदयेत्तद्भावापत्तिर्मोक्षः । अतश्च ब्रह्मनिष्ठापरेणापि वेदाभ्यासादीन्यनुष्ठेयानि । यस्य यस्य कर्मन्यासः श्रूयते स षष्ठे व्याख्यातः । वीप्साया विधिरुपासनविधिरेव " द्रष्टव्यः श्रोतव्य" इत्यादिनोदितो बहुत्वाच्चोपासनाप्रकाराणां तस्मिंस्तस्मिन्निति वीप्सा युज्यत एव । अतो " ब्राह्मणान्युपासीत य एष आदित्यो हिरण्मयः पुरुष" इति । " स च एष आत्मापहतपाप्मा " इत्यादि क्वचिदुपात्तबुद्धया ऽध्यारोपितश्चोद्यते । कचिद्धिरण्मय इत्यादौ लक्षणया तस्यैवोपासना । क्वचित्सर्वोपासनाधि१० पत्येन निष्कलंकमिवात्मनस्तस्यैवाधस्तात्स उपरिष्टादिति चोदनाबहुत्वाद्वीप्सोपपत्तिः॥७॥ सुखाभ्युदयिकं चैव नैःश्रेयसिकमेव च ॥ प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ॥ ८८ ॥ ननु च प्रवृत्तमेव वैदिकं कर्म व्याख्यातं । किमिदमुच्यते द्विविधमिति । नैष दोषः । प्राधान्यं तत्र निवृत्तं वैदिकं व्याख्यातं । न पुनरग्निहोत्रादीनि । वैदिकं तु १५ सर्वत्राविशिष्टं मुखमुपेत्योपपद्यते । यदपि सुखाभ्युदयिकं सुखोदयः प्रयोजनमस्येति वाऽन्वर्थो वा कर्तव्यः । निःश्रेयसं प्रयोजनमस्येति च केचन प्रवृत्तपदे यथासंख्यं पूर्ववत्संबन्धनीये ॥ ८ ॥ * इह चामुत्र वा काम्यं प्रवृत्तं कर्म कीर्त्यते ॥ निष्कामं ज्ञानपूर्व तु निवृत्तमुपदिश्यते ॥ ८९॥ २० इह कारीरीवैश्वानर्याद्यमुत्र ज्योतिष्टोमादि काम्यसंपादकं कर्म । काम्यत इति काम्यं । फलस्य काम्यत्वात्साधनमपि कर्म काम्यत एव । निष्कामं नित्यं ज्ञातं पूर्वमुभयत्र शेषमविदुषो नाधिकारात् । अनयोरपि रहस्याधिकारिज्ञानमुपदिश्यते । तदा तदुभयशेषः । पूर्वशब्दश्चाद्यर्थ लक्षयति । ज्ञानमाचं मुख्यं यस्येति विग्रहः । योऽभिमुख्यः स लोकः पूर्व क्रियां प्रतिलभते । अतश्चैतदुक्तं भवति । ज्ञानं प्रधानं प्रधानतोऽनुष्ठेयं । २५ वदाभ्यासादि तु शास्त्रमात्रया ॥ ८९ ॥ प्रवृत्तं कर्म संसेव्य देवानामेति साम्यताम् ॥ निवृत्तं सेवमानस्तु भूतान्यत्येति पञ्च वै ॥ ९० ॥ * अकामापहतं नित्यं निवृत्तं च विधीयते। कामतस्तु कृतं कर्म प्रवृत्तमुपदिश्यते ॥१॥ १ण-अन्योन्यस्य। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy