________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९२२
मेधातिथिभाष्यसमलंकृता।
[द्वादशः
वेदाभ्यासादीनि षट्कर्माणि श्रेयस्कराणि । तेभ्यो निःश्रेयसकरत्वं वैदिकस्य ज्योतिष्टोमादेः कर्मणस्तेषु मोक्षत्वं प्रतिपद्यते । ____ ननु च यदि तावत्पूर्वेषामिति निर्धारणे षष्ठी तद्नुपपन्नं । निर्धारणं हि समुदायभूतविशेषस्य केनचिद्धर्मेण तदैकविषयेण चोपपद्यमानस्यावान्तरेणासंभविना 'क्षत्रियो मनुष्याणां शूरतम्' इति मनुष्यजातौ क्षत्रियोऽप्यन्तर्भूतः स शूरतमत्वेन निर्धार्यते । अनुपदिष्टम्यानन्तरितस्य कुतो निर्धारणं न हि भवति । न चेह प्राग्वैदिकं कर्मादिष्टं ।
अथोच्यते । अन्तर्वेदाभ्यासादीनि वैदिकान्येव । कथमुद्दिष्टं वैदिकं कर्म । यद्येवं सामान्यसामान्यात्सुतरामनिर्धारणं । न हि भवति गवां गौरुत्पन्नक्षीरतमेति । यदि ह्यवैदिकानि चोद्दिष्टार्थान्यभविष्यस्तत एवैतदपेक्षेत वैदिकं श्रेयस्करमिति ।
किंच कानि तावात्र वैदिकानि कर्माण्यभिप्रेतानि । यदि तावत् ज्योतिष्टोमादीनि । विशपग्रहणे प्रमाणं वक्तव्यम् । वेदाभ्यासादीनामवैदिकत्वात् । अथ स्मार्तत्वान्न तानि वैदिक नि । यान्यव प्रत्यक्षश्रुतिविहितानि तान्येव वैदिकादीनि । न हि सर्वे वैदिकेषु कर्मसु वेदाभ्यासादीनामगत्वेन तद्भावः । एतच्च यद्वक्ष्यति (अग्रे (७) “अन्तर्भवति
क्रमशः तस्मिन् क्रियाविधाविति" तद्धि तस्य नेति । तह्यग्निहोत्रादौ तपो गरु संपाचं १५ स्यात । अनेन तेन क्तेन न कश्चिदर्थः । वेदाभ्यासादीनामप्यनुष्ठेयान्यग्निहोत्रादीन्यपि ।
तत्र न विद्मः कीदृशमीषां श्रेयस्करत्वं नापि समानि फलानि येन फलस्योत्कर्षवत्तयैवमुच्यते । यथा गोदानात्स्वर्गस्य ज्योतिष्टोमाञ्च दीर्घकालाद्यनुवृत्तता यथोक्तं " लोकवत्परिमाणवत्फलविशेषः स्यादिति"।
अत्रोच्यते । यदुक्तं चैतेनोक्तेन कश्चिदर्थ इति । तत्र केचिदाहुः । विरोधे स्मार्ते २० श्रौते बाधकत्वज्ञापनार्थ वैदिकानां श्रेयस्करतरत्वे वचनं । यथोक्तकल्पविरोधे विकल्पः ।
अतुल्यायाः श्रुतेः स्मृत्याबाध इति । “श्रुतिद्वैधं तु यत्र स्यात्तत्र धर्मावुभौ स्मृती"। स्मृतिद्वैधे अनुवादस्मृतिरित्यर्थयुक्तं भवति । अमुनैवावगतत्वादवाच्यमेतत् । विस्पष्टीकरणार्थमेव पुनरुच्यत इत्यदोषः।
____ अथवाऽन्योऽपि तथार्थः संभाव्यते । शुद्धे च विकल्पवचनं । स्मृतिद्वैधे न २५ तद्विकल्पार्थे । तेनायमर्थः । स्मार्तेभ्यो वैदिकानि बलीयांसि । वेदाभ्यासादिग्रहणं सर्वस्मार्तप्रदर्शनार्थ वृत्तानुरोधादेवं पठितं ।
वयं तु ब्रूमो न्यायसिद्धोऽयमर्थो न्यायसिद्धस्यापि सौहार्देनाभिधानमनारभ्य युक्तं । इहात्मनो ज्ञानं प्रतिपदं पठ्यते । तत्र कःप्रसंगो बाधात्तस्य स्मृतिकारी न च स्ववाक्यानि
१ ग-पुत्राणां । २ण-न हि सर्वे वैदिकानि । ३ ण-अंतत्वेन । ४ ण-तत् । ५ अ-श्लोक १४ । ६ ण-उत्पद्यते । ७ ण-आत्मज्ञानं । ८ ण-स्मृतिकारा सवाक्यनिष्ठावाक्यरेव ।
For Private And Personal Use Only