________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९२०
मेधातिथिभाष्यसमलंकृता।
[द्वादशः
तामिस्रादिषु चोग्रेषु नरकेषु विवर्तनम् ॥
असिपत्रवनादीनि बन्धनच्छेदनानि च ॥ ७५ ॥ " तामित्रमन्धतामित्रम्" इत्याद्याः प्रागुक्ता नरकाः । तत्र विवर्तनमेकेन पार्थेनासित्वा पार्थान्तरेणावर्तनं अबद्धस्योत्तानस्य वा खड्गधारानिशितपत्रैर्वृक्षर्बन्धनं भूमिष्ठा ...पत्रैरेव कदलीदलखंडवत् । तथाविधैमैत्री दुष्कृतिनामंगच्छेदप्राप्तिः ॥ ७९ ॥
विविधाश्चैव संपीडाः काकोलूकैश्च भक्षणम् ॥
करम्भवालुकातापान्कुंभीपाकांश्च दारुणान् ॥ ७६ ॥ करंभः कर्दमः । कुंभीषु प्रक्षिप्तास्ते हि तापेनाऽऽग्नेयेनान्नादिवत्पच्यन्ते ॥ ७६ ॥ संभवांश्च वियोनीषु दुःखप्रायासु नित्यशः ॥
शीतातपाभिघातांश्च विविधानि भयानि च ॥ ७७ ।। वियोनयः तिर्यक्प्रेतपिशाचादयः । तत्र संभवो जन्म दुःखबहुलासु ॥७७ ॥
असकृद्गर्भवासेषु वासं जन्म च दारुणम् ॥ बन्धनानि च काष्ठानि परप्रेष्यत्वमेव च ॥ ७८ ॥ स्पष्टार्थः ।। ७८ ॥ बन्धुप्रियवियोगांश्च संवासं चैव दुर्जनैः ॥ द्रव्यार्जनं च नाशं च मित्रामित्रस्य चार्जनम् ॥ ७९ ॥ जरां चैवाप्रतीकारां व्याधिभिश्चोषपीडनम् ॥ क्केशांश्च विविधांस्तांस्तान्मृत्युमेव च दुर्जयम् ॥ ८ ॥ एतावप्युक्तार्थौ ॥ ७९ ॥ १० ॥ यादृशेन तु भावेन यद्यत्कर्म निषेवते ॥ तादृशेन शरीरेण तत्तत्फलमुपाश्नुते ॥ ८१ ॥
सात्त्विकेन राजसेन तामसेन वा भावेन यद्यत्कर्म निषेवते सात्त्विकं राजसं तामसं वा शरीरेण तादृशेनेत्यर्थः । सत्वबहुलेन रजोबहुलेन तमोबहुलेन वा तत्तत्फल
मुपाश्नुते । सात्विकं राजसं तामसं वा यतश्चैतदेवं रजस्तमोबहुलात् कर्मणोऽकुशल२९ संकल्पहेतोरनिष्टफलप्राप्तिः । अतस्तत्परिवर्जनेन कुशलसंकल्पकर्मणा भवितव्यम् ॥ ८१ ॥
एष सर्वः समुद्दिष्टः कर्मणां वः फलोदयः॥ नैःश्रेयसकरं कर्म विप्रस्येदं निबोधत ॥ ८२॥
For Private And Personal Use Only