________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
९१९
ब्राह्मणोऽध्यापनादिजीविकाकर्मत्यागेन यदि क्षत्रियादिवृत्तिमुपजीवेत् एवं क्षत्रियादयः स्वकर्मच्युताः पापान् संसारान् तिर्यग्योनीरनुभूय मनुष्यत्वे जाता दस्युषु चौरादिहिंस्रोदिषु भृत्यभावं प्रामुवन्ति । अनापदीत्यनुवादः । आपदि विहितत्वादोषाभावः ॥ ७० ॥
वान्ताश्युल्कामुखः प्रेतो विमो धर्मात्स्वकाच्युतः॥
अमेध्यकुणपाशी चं क्षत्रियः कटपूतनः ॥ ७१ ॥ स्वकर्मच्युतानां पापगतयः प्रदर्श्यन्ते । वान्तमश्नाति उल्कया चास्यं मुखं दह्यते। कुणपः शवशरीरं । कूटपूतनः कुत्सितगंधा नासिकाऽस्य भवति । कटपूतन इति वा पाठः । प्रकटः पूतनो नाम पिशाचादिः स तु कश्चिददृश्यो भूतविशेषः श्मशानिकभूमिसेवी ॥७१॥
मैत्राक्षिज्योतिकः प्रेतो वैश्यो भवति पूयभुक् ॥
चैलाशकश्च भवति शुनो धर्मात्स्वकाच्युतः ॥ ७२ ॥ मैत्राक्षिज्योतिक इति शब्दान्तरं पिशाचवचनं पूर्ववत् । अथवा मैत्राख्ये ज्योतिदृष्टावपीति मैत्रमंगं पायुः तदक्षिविवरं छिद्रम् । अन्ये तुलूकमाहुः । मैत्रमादित्यलोकः । अक्षं ज्योतिः ऐन्द्रियकं दर्शनं स ह्यादित्याल्लोके न पश्यति ॥ ७२ ॥
यथा यथा निषेवन्ते विषयान् विषयात्मकाः ॥
तथा तथा कुशलता तेषां तेषूपजायते ॥ ७३ ॥ भेदग्रहगृहीतानां पुत्रदाराभिष्वंगधनादिलोभे विषयसुखगंधमात्मैकत्वपरिपन्थिविद्याप्रातेपक्षभूतं निवर्तयितुं संसारस्वरूपं मानुष्यकं जन्म यथास्थितमनद्यते सर्वस्य प्रसिद्धं यथा यथा विषयेष्वभ्यासेन प्रवर्तन्ते । विषोत्मका विषयलालसाः । आत्मशब्देन प्रवृत्तस्य स्यात्तत्स्वभावतयैव भवतीत्याहुः । यस्तु कथंचित्सहितं भुंक्ते तस्य भोगादिना २० सत्स्मृत्युपपत्तावभिलाषो जायते । यस्त्वत्यन्तमेवाधरः स तद्भावनया तदात्मत्वे च संपद्यते । तदिदमाह तथा तथा कुशलतेति कुशलतापदं चैकरसीभावोऽतश्च स न शक्नोति विषयान्परिहत् । ईदृश्येव प्रवृत्तिरशिष्टाप्रतिषिद्धेष्वपि। स्वदारगमनादिष्वागमार्जितद्रव्योपपादकेन भोज्याविशेषेष्वपि प्रतिषिद्धा ॥ ७३ ॥
तेऽभ्यासात्कर्मणां तेषां पापानामल्पबुद्धयः॥
संप्राप्नुवन्ति दुःखानि तासु तास्विह योनिषु ।। ७४ ॥ ततश्च तेषां पापानां प्रतिषिद्धानां कर्मणामभ्यासान् “निन्दितकर्माभ्यासे पतनमिति" तद्भवतु दुःखानि पश्यन्ति । तासु तासु कृमिकीटादियोनिषु ॥ ७४ ॥
१ण-चौर हिंसादिषु । २ ण-तु। ३ ण-कमिति । ४ ण-विषयैषिणः । ५फ-त्मि। ६ ण-पादिवेन।
For Private And Personal Use Only