________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९.१८
मेधातिथिभाष्यसमलंकृता ।
[द्वादशः संयोगं पतितर्गत्वा परस्यैव च योषितम् ॥ अपहृत्य च विप्रस्वं भवति ब्रह्मराक्षसः ॥ ६०॥ मणिमुक्तापवालानि हत्वा लोभेन मानवः॥. विविधानि च रत्नानि जायते हेमकर्तृषु ॥ ६१॥ हेमकर्तारः पक्षिणः ॥ ६१ ॥ धान्यं हृत्वा भवत्याखुः कांस्यं हंसो जलं प्लवः ॥ मधुदंशः पयः काको रसंश्वा नकुलो घृतम् ॥ ६२ ॥ आखुः मूषकः ३२॥ मासं गृध्रो वा मद्गुस्तैलं तैलपकः खगः ॥ चीरीवाकस्तु लवणं बलाकाशकुनिर्दधि ॥ ६३ ॥ कौशेयं तित्तिरिहत्वा क्षौमं हत्वा तु द१रः ॥ कार्पासतान्तवं क्रौञ्चो गोधा गां वाग्गुदो गुडम् ॥ ६४ ॥ दर्दुरः मंडूकस्तोकः ॥ ६४ ॥ छुछुन्दरीः शुभान्गन्धान्पत्रशाकं तु बहिणः॥ श्वावित्कृतानं विविधमकृतानं तु शल्यकः ॥६५॥ बर्हिणो मयूराः ॥६५॥ बको भवति त्दृत्वाऽग्निं गृहकारी ह्युपस्करम् ॥ रक्तानि हत्वा वासांसि जायते जीवजीवकः ॥ ६६ ॥ वृको मृगेभं व्याघ्रोऽश्वं फलमूलं तु मर्कटः ।।। स्त्रीमृक्षः स्तोकको वारि यानान्युष्टः पशूनजः ॥६७॥
जलं प्लव इत्यत्र पानार्थमुदकं ज्ञेयं । स्तोकको वारीत्यत्र धान्यसेकाद्यर्थ रसश्चाद्यं रसमाहुर्यदि वाऽतिरिक्तौषधादि द्रष्टव्यम् ॥ ६७ ॥
यद्वा तद्वा परद्रव्यमपत्हत्य बलानरः॥
अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ॥ ६८॥ नात्र तिरोहितमिव किंचिदस्ति ॥ ६८ ॥ स्त्रियोऽप्येतेन कल्पेन त्दृत्वा दोषमवामुयुः ॥ एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ताः ॥ ६९ ॥ स्वेभ्यः स्वेभ्यस्तु कर्मभ्यश्च्युता वर्णा ह्यनापदि ॥
पापान्संसृत्य संसारान्प्रेष्यतां यान्ति दस्युषु ॥ ७० ॥ १ण-शत्रुषु ।
For Private And Personal Use Only