________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४
मेधातिथिमाष्यसमलंकृता।
[द्वितीयः नाप्येतयुज्यते वक्तुं स्मृतिशीले च तद्विदामि' त्येतदप्यनूयते बाह्यस्मृतीनामप्रामाण्याय यतस्तासां न्यायत एव सिद्धमप्रामाण्यम् । न हि शाक्यभोजकक्षपणकादीनां वेदसंयोगसंभवो येन तन्मूलतया स्वविषये प्रमाणं स्युः स्वयमनभ्युपगमात् , तैश्च वेदस्याप्रामाण्याभिधानात् प्रत्यक्षवेदविरुद्धार्थोपदेशाच्च । तत्रासंभवस्तासु स्मृतिषु वेदाध्ययननिषेधात् । सति हि वेदाध्येतृत्वे बुद्धादीनां तन्मूलता स्यान्न वेति जायते विचारणा । यत्र तु तत्संबन्धो दूरापेतस्तत्र का तन्मूलताशङ्का । स्वयं च मूलान्तरं परंपरायातमभ्युपगच्छन्ति । पश्याम्यहं भिक्षुकांनां दिव्येन चक्षुषा सुगतिं दुर्गतिं च । एवं सर्व एव बाह्या भोजकपाश्चरात्रिकनिर्ग्रन्था नार्थवादपाशुपतप्रभृतयः स्वसिद्धान्तानां प्रणेतन्पुरुषातिशयान् देवता
विशेषांश्च प्रत्यक्षतदर्थदर्शिनोऽभ्युपयन्ति । न वेदमूलमपि धर्ममभिमन्यन्ते । प्रत्यक्षेण च १० वेदेन विरुद्धास्तवार्था उपदिश्यन्ते । तथाहि हिंसा चेद्धर्म उच्यते संसारामोचकादिभिः सा
चात्र प्रत्यक्षतः प्रतिषिद्धा । तथाऽन्यत्र तीर्थस्नानमधर्मोऽभ्युपेयते इह त्वहरहः स्नायात्तीर्थानि सेवेतेति च विधिः । तथाऽग्निष्टोमीयवधः कचित्पापहेतुरिष्यते स च ज्योतिष्टोमविधिना विरुद्धः । तथाऽन्ये सर्वानेव यागहोमानात्मार्थान्संमन्यते देवताभेदविधिभिर्नानादैवत्यास्तेऽवगमिता अतो विरोधः ।
येऽप्याहुग्रहणाग्रहणवदुदितानुदितहोमकालवत्प्रत्यक्षश्रुतिविरोधदर्शनात् स्यात्संभवः शाखान्तरस्योच्छिन्नस्यानुच्छिन्नस्य वा तद्विरुद्धाविधिपरस्य । अनन्ता हि वेदशाखास्ताः कथमेकस्य प्रत्यक्षा उत्सादश्च संभवतीति । तत्र स्यात्तादृशी वेदशाखा यस्यामयं नरास्थिपात्रभोजननग्नचर्मादिरुपदिष्टो भवेत् ।
__उच्यते-न वयं ब्रूमः वेदविरुद्धार्थोपदेशात्संभव इति । किंतु समकक्षत्वात्तयोर्वि२० कल्पितप्रयोगयोरव्याघातः । इह तु कल्प्यो वेदो । न च प्रत्यक्षविरोधिकल्पनाया अवसरः ।
न च संभवमात्रेण तावता निश्चयः । निश्चितस्तु तद्विरुद्धप्रत्यक्षविधिरनिश्चितेन न वा निश्चितं बाध्यते । शाखोत्सादपक्षं चात्रैव श्लोके परस्तात्प्रपञ्चयिष्यामः। सर्वत्र च प्रत्यक्षश्रुतिभिर्मन्वादिस्मृतीनां व्यतिषङ्गः । क्वचिन्मन्त्रेण क्वचिद्देवतैया क्वचिद्रव्यविधिभिः । न च
बाह्यासु तत्संभवतीति तासामप्रामाण्यम् । २५ एवंमाचारस्यापि वेदविद्भिरदृष्टार्थतयाऽऽचर्यमाणस्य स्मृतिवदेव प्रामाण्यं मूलसंभ
वात् । असाध्वाचारस्यापि दृष्टकारणादिसंभवादविदुषां च भ्रान्त्यादिसंभवादप्रामाण्यम् । एवमात्मनस्तुष्टेरपि । यदि च वेदस्मृत्याचाराणां मन्वायुपदेशसमधिगम्यं प्रामाण्यं मन्वादीनां कथं तत्राप्युपदेशान्तरात् ‘स्मार्तं च मनुरब्रवी'दित्यादेः । तत्र कथं तस्मादिदं १फ-स्मृतिपरंपरायातम् । २ ख-क-अ-ड-क्ष-भिक्षावदिव्येन। 3 अ-क-ख-उ-क्ष-प्रत्यक्ष
विधिनिश्चितेन ।
अ-क-ख-ड-क्ष-देवतायाः।
For Private And Personal Use Only