SearchBrowseAboutContactDonate
Page Preview
Page 956
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। ९११ विलक्षणादुःखाभिघातनिष्कृत्यापरित्यक्त उच्यते । यानि स्वर्गशरीराणि भक्ष्याणि तैः परित्यक्तः ॥ २१ ॥ यामीस्ता यातनाः प्राप्य स जीवो वीतकल्मषः ॥ तान्येव पञ्चभूतानि पुनरप्येति भागशः॥ २२ ॥ प्राग्व्याख्यातोऽयं । एतच्चान्यश्लोकचतुष्टयस्य तात्पर्य । यदि भूयानधर्मस्तदा ५ याम्यो यातनाः । न तु स्वल्पेऽधर्मेस्मिन्नेव लोके सुखानुभवेन स्वर्गावाप्तिः ॥ २२ ॥ एता दृष्ट्वाऽस्य जीवस्य गतीः स्वेनैव चेतसा ॥ धर्मतोऽधर्मतश्चैव धर्मे दध्यात्सदा मनः॥ २३ ॥ स्वल्पार्थोऽयं । धर्मतोऽधर्मत इति नमःप्रश्लेषः । धर्माधर्मनिमित्ताज्जीवस्य क्षेत्रज्ञस्यात्मनः स्वेनैव चेतसा शास्त्रप्रामाण्यात्तदनुभवे कृत्स्नशास्त्रार्थफलोपसंहारः॥२३॥ १० सत्त्वं रजस्तमश्चैव त्रीन्विद्यादात्मनो गुणान् ॥ यैाप्यमान्स्थितो भावान्महान्सर्वानशेषतः ॥ २४ ॥ धर्माधर्मयोः कर्मकाण्डोपयोगि यत्तदुक्तं । इदानीं विद्याकाण्डमारिप्सते । तत्र द्वैताश्रयमिव तावदंगार्थ प्रक्रियतेः। सत्वादयस्त्रयो गुणा आत्मनः । नात्रात्मा जीवः । किं तर्हि महानेव । आत्मशब्दः स्वभाववचनो न प्रत्यक्त्ववचनः । निर्गुणो हि पुरुषः । अथवा १५ भोग्यतया भोक्तुरेवात्मनः संबन्धित्वेन व्यपदिश्यते। महानिति च प्रधानमेवोच्यते । प्रत्यासत्तेः । आद्या हि विक्रियोद्भतिः प्रधानस्य महदाख्या यथा जीवन्त्यौ प्रमावस्था वाप्यत्र भवान् विकारानवस्थितः । प्रकृतित्वात्सर्वविकाराणामिदमुच्यते ॥ २४ ॥ यो यदैषां गुणो देहे साकल्येनातिरिच्यते ॥ स तदा तद्गुणप्रायं तं करोति शरीरिणम् ॥ २५ ॥ ___ यद्यपि सर्व त्रिगुणं तथापि यो यदा गुणः साकल्येन कात्स्न्येनातिरिच्यत आधिक्यं प्राप्नोति पूर्वकर्मातिशयवशात्स तदा पुरुषस्य गुणान्तरमभिभवति । अतः शरीरी तद्गुणप्रायो भवति । तदीयमेव धर्ममादर्शयति । गुणान्तरं नहातीव ॥ २५ ॥ सत्त्वं ज्ञानं तमोऽज्ञानं रागद्वेषौ रजः स्मृतम् ॥ एतद्व्याप्तिमदेतेषां सर्वभूताश्रितं वपुः ॥ २६ ॥ सामान्यमेतदेषां लक्षणं व्यापि सर्वप्राणिषु ज्ञानं वेदकं अज्ञानं मोहः । उभयरूपता रजः। रागद्वेषशब्देनोभयधर्मयोग उच्यते । न यथा मदमूर्छाद्यवस्थास्वचैतन्यमेव नापि सम्यक्ज्ञानवशानामतिशयेन क्रोधो न चातिप्रसादः । तत्तद्रजो वपुःस्वभावः ॥२६॥ १ ण-णात् । दुःखाभिघातानि हि श्रुत्वात् परि । २ ण-आत्मानः । २ ण-ज्ञानं यशानाति. शयेन क्रुद्धो। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy