SearchBrowseAboutContactDonate
Page Preview
Page 953
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९०८ मेधातिथिमाष्यसमलंकृता । [द्वादशः किं पुनरयं जीवो नाम यावता क्षेत्रज्ञमेव जीवं मन्यन्ते । द्वौ चात्रोपलभ्यते । शरीरमहंप्रत्ययविज्ञेयश्चान्तरात्मा ततोऽन्यः कश्चिज्जीवो नाम । केचित्तावदाहुः महदभिभूतं सूक्ष्मपरिवेष्टितं लिङ्गं यत्पठ्यते संसरति नानारूपं भोगभावैरधिवासितं लिङ्गमिति येनेतिकरणत्वं च वेदनं प्रति तस्योपपद्यते । तद्धि स्थूलभूतानामाश्रयः । तस्यैव शरीराख्यबाह्यभूताश्रयत्वात् । शरीरे च सत्यात्मनः सुखदुःखभोक्तृत्वमतो येनेति करणविभक्त्योच्यते । अन्ये तु मन्यन्ते अंतःकरणं मनोबुद्धचहकाररूपं जीवस्तस्य चान्तःकरणसंज्ञत्वाद्युक्त एव करणविभक्त्या निर्देशः । अन्तरात्माशब्दश्च तादाद्युक्त एव । सहशब्दस्या मोक्षप्राप्तेरा प्रलयाच्च तदपि योगेन ॥ १३ ॥ * तावुभौ भूतसंपृक्तौ महान्क्षेत्रज्ञ एव च ।। उच्चावचेषु भुतेषु स्थितं तं व्याप्य तिष्ठतः ॥ १४ ॥ उच्चावचेषु बहुविधेषु नानारूपेषु भूतेषु सर्वेषु यः स्थितो व्याप्य तानि भूतानि तिष्ठतः संश्रयतः । अतश्च सर्वकर्मकर्तृत्वं तिष्ठतेरनेकार्थत्वात् । कोऽसावुच्चावचेषु भूतेषु व्याप्य स्थितः परमात्मा चेतनाचेतनजगत्परित्यक्तः परमानन्दरूपः परस्ताच्च प्रतिपादयिष्यते। भूतसंपृक्तौ भूतानि पंचमहान्ति । येन वेदयत इत्युक्तक्षेत्रज्ञस्यात्मन इति । अथाव्याप्त्या१५ पक्षेऽपि द्वितीयस्थितं तमिति संश्रयणं च तत्कारणत्वात्सर्वस्यास्य जगतः कार्य च कारणमाश्रयत्यतोऽपेक्षैव संश्रयणं । तथा च भगवान्व्यासः (भ. गी. अ. १५ श्लोक) ___ "द्वाविमौ पुरुषौ लोकेशरश्चाक्षर एव च।क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते” । क्षरशब्देन सर्व चैतदुच्यते । विचारप्रपंचरूपमक्षरं प्रकृतिकरणं । कूटस्थशब्देन कारणरूपतया प्रलयेऽप्यविनाशात् । अथवा क्षरं शरीरमक्षरः क्षेत्रज्ञः । कूटस्थत्वं तु तस्या मोक्षप्राप्तेः कर्तृत्वभोक्तृत्वानिवृत्त्या "उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य विभर्त्यव्यय ईश्वरः" ॥१४॥ असंख्या मूर्तयस्तस्य निष्पतन्ति शरीरतः ॥ उच्चावचानि भूतानि सततं चेष्टयन्ति याः ॥ १५॥ २५ मूर्तिशब्देन यावत्किंचिद्भौतिक कार्यकारणामिति शक्तिश्च तदुच्यते । तदेतत्सर्व तस्य परमात्मनः शरीरात्प्रादुर्भवति । स्वभाव एव तस्य शरीरं शिलापुत्रकस्य शरीरमितिवद्भेदेन व्यपदेशः । असंख्या अनन्ताः समुद्रादिवोर्मयो निष्पतन्ति प्रादुर्भवतीत्युक्तं । १ण-र-तौ । २ ण-र-कर्मकत्वं ।। * उत्तमः पुरुषस्त्वन्यःपरमात्मेत्युदाहतः। यो लोकत्रयमाविश्य बिभत्यव्यर्य ईश्वरः ॥१॥ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy