________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः।
९०७
भूयस्त्वाभिप्रायमेतत् । प्रायेणैतासां जातीनामेतानि यथाविभागं निमित्तानि । न त्वयं नियमः तथा महापातकिनां तिर्यपर्यटन्तीति वक्ष्यतीति पक्षिमृगग्रहणं तिर्यग्जातिमात्रप्रदर्शनार्थम् । मनोवाक्कायकर्मणामुत्तरोत्तरस्य गुरुत्वप्रदर्शनार्थ परम् ॥ ९ ॥
वाग्दण्डोऽथ मनोदण्डः कायदण्डस्तथैव च ॥
यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते ॥ १० ॥ दमनं दण्डः । वाचो दण्डः पारुष्याप्रवृत्तिरेवमुत्तरयोरपि । यस्यैते दण्डा बुद्धा निहिता नैतन्मया कर्तव्यमिति यो न स्खलति स त्रिदण्डीत्युच्यते । न त्वनार्यो गुरुकाष्ठदण्डं धारयति ॥ १०॥
त्रिदण्डमेतनिक्षिप्य सर्वभूतेषु मानवः ॥
कामक्रोधौ तु संयम्य ततः सिद्धि नियच्छति ॥ ११॥ १० त्रयाणां दण्डानां समाहारस्त्रिदण्डं पात्रादिदर्शनादस्त्रियां भाषणात् । बुद्धौ निक्षिप्य बुद्धौ कृत्वा सर्वभूतेष्वघातकत्वं चावस्थितं त्रिदण्डं वा निहितं कामक्रोधयोः संयमः सुसाधुस्ततः सिद्धिं मोक्षाख्यां गच्छति प्राप्नोति । आध्यात्मिकत्वोपन्यास उपक्रमोऽयं । कस्य पुनरेषा सिद्धिः कस्य वा न । अत्र विकारकर्मफलानां भोक्तृत्वं भस्मान्तं शरीरं न च ततोऽयमुपलभामहे । ते सर्व धर्माधर्मेष्वधिकारिपुरुषं प्रदर्शयितुकामः प्रारभते ॥ ११॥ १५
योऽस्यात्मनः कारयिता तं क्षेत्रमं प्रचक्षते ॥
यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः ॥ १२॥ अस्य शरीरस्य क्रियां परिस्पन्दात्मिकां क्रियां स्वयं प्रवर्तयिता प्रयत्नवशेनास्य कर्तत्वं स क्षेत्रज्ञः । अस्यात्मन इति समानाधिकरणे षष्ठी । आत्मशब्दस्य शरीरे तस्यापि आत्मार्थत्वात् । यः करोति पाणादिलक्षणं तज्जन्यो यः शरीराख्यः कर्ता स २० भूतात्मोच्यते पृथिव्यादिभूतसंघातो जघन्यत्वात् भूतविकार आत्मा भूतात्मा। तथा चोक्तं " द्वावात्मानावन्तरात्मनाशरीरात्मना ॥ १२ ॥"
जीवसंज्ञोऽन्तरात्माऽन्यः सहजः सर्वदेहिनाम् ॥
येन वेदयते सर्व सुखं दुःखं च जन्मसु ॥ १३ ॥ १र-ण-नियता दण्डाः। * शुभैःप्रयोगैर्देवत्वं व्यामिश्रेर्मानुषो भवेत्।अशुभैः केवलैश्चैव तिर्यग्योनिषु जायते ॥१॥ वाग्दण्डो हन्ति विज्ञानं मनोदण्डः परां गतिम्। कर्मदण्डस्तु लोकांस्त्रीन्हन्यादपरिरक्षितः॥२॥ वाग्दण्डोऽथ भवेन्मौनं मनोदण्डस्त्वनाशनम्।शारीरस्यहिदण्डस्य प्राणायामोविधीयते ३ त्रिदण्डं धारयेद्योगी शारीरं न तु वैणवम् । वाचिकं कायिकं चैवमानसंच यथाविधि॥४॥
For Private And Personal Use Only