________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९०४ मेधातिथिभाष्यसमलंकृता।
[ द्वादशः ननु च यत्प्रतिषिद्धं ब्राह्मणवधादि न तच्छास्त्रचोदितं । शास्त्रनोदितस्य हि शास्त्रीयेण फलेन संबन्धो युक्तः । यथा “ स्वर्गकामो यजेत " इति । शास्त्रतो हि यागस्य कर्तव्यताप्रतिपत्तिर्नान्यतः । इह तु द्वेषादिना लोकिकी प्रवृत्तिरशास्त्रीया। न चाशास्त्रीयस्य शास्त्रीयेण फलेन संबन्धो न्याय्यः । यदप्युक्तर्मुपेक्षायां प्रत्यवायः प्रदर्शित इति किमित्यत्र कांक्षा । यावता द्विषन्तं प्रवर्तमानस्य न कर्तव्यमिति शास्त्रतोऽवगति.
र्जायते तार्वता वाक्यार्थसमाप्तिः । किमत्र पदमस्ति यदाकांक्षीयत एतद्विविच्यमानं महान्तं ग्रन्थविस्तारमाक्षिपति । संक्षेपस्त्वयं " न हिंस्याद्भूतानि ” इति प्रतिषेधविधेः
प्रतिषेधो भावार्थः कर्तृकरण इति च श्रूयते । तत्र विधिस्तावन्नियोज्यं विषयाकांक्षा तत्र १० नियोज्यस्येयमवगतिर्भवति । मयैतत्कर्तव्यं नॉर्थस्तत्र नियुक्तः । पुरुषनियोगरूपत्वाद्विधेः ।
स चात्र नियोज्यो लौकिक्याद्वेषलक्षणया प्रवृत्त्यार्थेन प्रवर्तमानहिंसास्वभावोपदेशेन समर्पितः । यः स्वेच्छया हनने प्रवर्तते सहन्यादिति । न चैतेन यज्यते स ह्यत्र विधेविषयः । न चेति शून्येषु भावार्थस्यान्यतः प्राप्तत्वात्पुरुषोपलक्षणत्वात्स्वेन विषयत्वेन
विधेः संबन्धः । यश्चासौ नियोज्यः स न तीर्थत्वेन नियोज्यभावमात्मनः प्रतिपद्यते । १५ यावत्तद्विषयस्य प्रतिषिध्यमानस्य नानिष्टफलतामध्यवस्यति । तथा हि लोके व्युत्पत्तिः ।
" सभ्यायांगुलियेति" वदन् प्रतिषिद्धे तदतिक्रमेण तदनुष्ठीयमानमनथहेतुतया प्रतिपन्नं तत्र लौकिकी व्युत्पत्तिमवमृज्य हेत्वन्तरमुपन्यासमर्हति । न चाश्रुताप्यनिष्टफलता प्रतिषेध
सामर्थ्यात्कल्पयितुं युक्ता । किं पुनर्यत्र श्रूयत एव । न हि श्रुतस्योत्सर्गो न्याय्यः । न . चात्र वादमात्रोपलक्षकत्वं नरकादिफलं श्रुतियुक्तमुक्तेन न्यायेन । फलापेक्षान्वयः सकाशात् २० किं चार्थवादा विधिविशेषा भवन्ति । न चेह कश्चिद्विधिः श्रुतः प्रकृतो वा कर्मफलसंबन्धस्यैव
प्राधान्येन प्रतिपादयिष्यमाणत्वात् । न ह्यत्र कर्माणि विधीयन्ते । अतश्च तेषां फलसंबन्ध उच्यते । न चैतावता भवन्ति वाक्यशतान्यनर्थकानि । भवन्त्वहन्तु स्मृतिकारणं तावदेतद्दर्शनं । न ह्यन्यथैतानि वाक्यानि व्याख्यातुं शक्यन्ते । अविधिशेष
इह नास्ति गुणवादेनैतव्याख्यानं शास्त्रकाराणामपि भ्रान्तिरिति चेन्न नैवंवादिन आत्मनः २५ प्रकर्षतो महर्षीनवजानते । अघं पापमनघेति संबोधनं निष्कल्मषतया स्तुत्यर्थ शंसेति वाग्यतो वर्तते ॥ १ ॥
स तानुवाच धर्मात्मा महर्षीन्मानवो भृगुः ।। अस्य सर्वस्य शृणुत कर्मयोगस्य निर्णयम् ॥ २ ॥
१ण-र-अपेक्षायां । २ ण-र-ताव मिति । ३ र-आकांक्षीत् । ४ फ-स्त । ५ ण-र-चार्थस्तत्र । ६र-अकृत्यार्थतः। ७ र-तेलेन । ८ ण-र-विधिः । ९र-किंच । १० र-क्षयत्वं । ११ फ-अवमि ।
For Private And Personal Use Only