________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[ एकादशः
ऋगादिविशेषणात् ब्राह्मणनिवृत्तिः । रहस्यानि सामान्यारण्यकाधीतानि ॥२६॥ यथा महाहदं प्राप्य क्षिप्तं लोष्टं विनश्यति ॥ तथा दुश्चरितं सर्वं वेदे त्रिवृति मजति ॥ २६२ ॥ व्यवयवस्थिवृदेकाकर्यत्वादवयवव्यवहारात् वेदो वेदान्तरस्यावयवः ॥ २६३ ॥ ऋचो यजूंषि चान्यानि सामानि विविधानि च एष ज्ञेयस्त्रिद्वेदो यो वेदैनं स वेदवित् ।। २६४ ॥
तन्व्यवयवं दर्शयति । आद्यानि मुख्यानीत्यर्थः । ब्राम्हणाध्येयानि च पठितानि । अथवा पदक्रमितानि विविधानि सामानि ग्राम्यारण्यविभागेन ॥ २६४ ॥
* आद्यं यत्र्यक्षरं ब्रह्म त्रयी यस्मिन्प्रतिष्ठता ॥
स गुह्योऽन्यस्त्रिद्वेदो यस्तं वेद स वेदवित् ॥ २६५ ॥ ॥ इति मानवे धर्मशास्त्रे भृगुमोक्तायां सं० एकादशोऽध्यायः॥
त्र्यक्षरमक्षरत्रयसमाहार ओंकार आयं ब्रह्म गुह्यं रहस्याधिकारे यथावदुपदिष्टत्वाच्छब्दब्रह्मरूपतयोपासनकर्मत्वेन विहितः परमात्मवाचकतया वा गुह्यो न तु ज्ञाना
क्षरत्वेन । सं हि लोकप्रसिद्ध ओमित्यभ्युपगमस्त्रयी यस्मिन्नेषा संकुचिता सर्वाणि वर्णानी१५ त्येवमादि तस्योपासना पुरस्तादुक्तेति । एवमोमित्येतदक्षरमुपासीतेति पूर्वश्लोके मन्त्रार्थवेदनेन वेदत्वमुक्तमनेन वेदान्तज्ञानं कर्मवेदनं त्वध्ययनविध्याक्षिप्तमेवेति प्रसिद्धम् ॥२६॥
"मान्या काऽपि मनुस्मृतिस्तदुदिता व्याख्या हि मेधातिथेः सा लुप्तैव विधेर्वशात् कचिदपि प्राप्यं न यत्पुस्तकं ॥ "क्षोणीन्द्रो मदनः सहारणसुतो देशांतरादात्हतै
जीर्णोद्धारमचीकरत्तत इतस्तत्पुस्तकैलेंलिखितैः" ॥ इति श्रीभट्टवीरस्वामिमूनुभट्टमेधातिथिविरचित एकादशोऽध्यायः ॥
* एष वोऽभिहितः कृत्स्नः प्रायश्चित्तस्य निर्णयः । निश्रेयसं धर्मविधि विप्रस्येमं निबोधत १
१ क-का। २ ख-न ।
For Private And Personal Use Only