________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९००
मेधातिथिभाष्यसमलंकृता ।
[ एकादशः
प्रतीकार्थो द्वितीय इति इतिकरणः पदार्थावपर्यासकृत् ततो मन्त्रस्वरूपग्रहणमिति वेत्यत्र लभ्यते । पौरुषं “ सहस्रशीर्षा पुरुष " ( ऋग्वेदे ।।४।१७ ) इति षोडशचे सूक्तम् ॥ २५१ ॥
एनसां स्थूलसूक्ष्माणां चिकीर्षन्नपनोदनम् ॥
अवेत्यूचं जपेदब्दं यत्किचेदमितीति वा ॥ २५२ ॥
अर्वाङ्महापातकेभ्य एनांसि स्थूलसूक्ष्माण्युच्यन्ते उपपातकादीनि तेषामपनोदनं चिकीर्षन् अवेत्यूचं जपेदब्दं अवेत्यवशब्देन प्रतीकेन “ अव ते हेळो वरुण नमोभिः" इति लक्ष्यते ( १।२।१५)। पापप्रमोचनलिङ्गत्वान्न त्वतत्संदुर्हणायत इति " यत्किचेदं
वरुण दैव्ये जन" इति एषाम् ॥ २५२ ।। १० प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम् ॥
जपंस्तरत्समंदीयं पूयते मानवरूयहात् ॥ २५३ ॥
अप्रतिग्राह्यं मद्यादि यदप्यप्रतिग्राह्यं पापकर्मणः सुवर्णादि तदग्राह्यमेव । विगर्हितमन्नं चतुर्विधं स्वभावकालपरिग्रहसंसर्गदुष्टम् । “ तरत्समंदीधावति" (७।१।१५)
पावमानीषु चतुष्टयम् ॥ २९३ ॥ १५ सोमारौद्रं तु बढेनामासमभ्यस्य शुध्यति ॥
सवन्त्यामाचरन्नानमर्यम्णामिति च तृचम् ॥ २५४ ॥
" सोमा रुद्रा धारयेथामस्त्रम्" इति (१।१।१८) चतस्रो यज्ञं च भरणानीन्द्रियं चेति ऋक् समा संवत्सरं चाह्वान इदं लिङ्गं यदुक्तं क्वचित्तन्त्रेणापि प्रायश्चित्तमस्तीति । स्रवन्त्यामिति तडागसरसी निवर्तेते ॥ २५४ ॥
अब्दार्थमिन्द्रिमित्येतदेनस्वी सप्तकं जपेत् ॥ अप्रशस्तं तु कृत्वाऽप्सु मासमासीत भैक्षभुक् ॥ २५५ ॥
" इंद्रं मित्रं वरुणमग्निम् " ( १।७।२४ ) इत्येतत्सप्तकं षण्मासान् जपेदेनस्वीत्यविशेषात्सर्वैनसाम् । अप्रशस्तं मैथुनं तत्र पुरीषोत्सर्गो वा तदप्सु कृत्वा मासं भेक्षाहारो
भवेत् ॥ २५५ ॥ २५ मन्त्रैः शाकलहोमीयैरब्दं हुत्वा घृतं द्विजः ॥
सुगुर्वप्यपहत्येनो जप्त्वा वा नम इत्यूचम् ।। २५६ ॥
" देवकृतस्यैनसोऽवयननमसि" इत्येवमादयोष्टौमन्त्राः शाकलहोमीयास्तैघृतमब्द हुत्वा गुर्वप्यपहन्त्यैनः सर्वमहापातकान्यपीत्यर्थः । जपित्वा " नमो रुद्राय तवसे
१फ-दा।
For Private And Personal Use Only