________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८९४
मेधातिथिमाष्यसमलंकृता।
[एकादशः
निमित्तपर्यन्तमित्याहुस्तदयुक्तं । संतापो मनःपरिखेदः । प्रमाद्यैतन्मया कृतमित्येवंरूपः। निवृत्तिस्तु संकल्पो न कर्तव्यः । पुनरिति क्रियाभेदं च दर्शयति । क्त्वाप्रत्ययेन संतप्य निवर्तेतेत्यतः प्रायश्चित्तवत्ख्यापनानुतापनिवृत्तयः प्रायश्चित्तिना कर्तव्याः । प्रयतः सिद्धिमाप्नोति ॥ २३० ॥
एवं संचिन्त्य मनसा प्रेत्य कर्मफलोदयम् ॥ मनोवा तिभिर्नित्यं शुभं कर्म समाचरेत् ॥ २३१॥
एवमिति कृत्स्नस्य विधिनिषेधसमूहस्य प्रत्यवमर्शः । प्रेत्य कर्मफलोदयं शुभस्य कर्मणः स्वर्गादिफलावाप्तिरशुभस्य नरकोपपत्तिरकृते प्रायश्चित्ते । प्रायश्चित्तं चातिदुःखरूप
मेतन्मनसि संचिन्त्य शुभं कर्म समाचरेत् । विहितं शुमं तत् । तथासंकल्पमूलः कामो १० वाक्यार्था नियता इति च तस्माद्यद्यपि न हिंस्यादित्युद्यमननिपातने दण्डादेः परदुःखोत्पादने
उच्यते । तथाऽप्येवमादिशास्त्रपालोचनयाऽध्यवसायाँदिनिषेधः एवमभक्ष्यभक्षणादावपि द्रष्टव्यं । यद्यपि भक्षणमात्रादन्नादिनिगरणपर्यन्तं तथापि मानसोऽध्यवसायो निषिद्ध एव । एवमगम्यागमनेऽपि । यद्यपि हीन्द्रियसमापत्तिर्गमनं तथापि तदर्थाध्यवसायो
व्यापार एवमादिशास्त्रान्तरैर्निषिध्यते । यद्येवं हननमक्षणागम्यागमनेषु यत्प्रायश्चित्तं १५ तदध्यवसायेऽपि प्राप्नोति । नैष दोषः । ब्राह्मणवधे तावदिष्टमेव । अहत्वाऽपीति वचनात् ।
अन्यत्र तु मुख्यस्यैव शब्दार्थस्य परिग्रहो न्याय्यः । प्रतिषेधे तूक्तशास्त्रपर्यालोचनया स मनोव्यापारात्प्रभृतिकायव्यापारपर्यन्तविषयोऽवतिष्ठते । यद्येवं निन्दितं समाचरन्निति प्रायश्चित्तनिमित्तोपदेशात्प्रतिषेधानुसारिप्रायश्चितं प्राप्नोति क एवमाह नास्ति प्रायश्चित्त
मिति । किंच तच्छब्दचोदितान्न भवत्यन्यस्य लघुकल्प्यं । तथा च सर्वप्रायश्चिताना२० मेवमादिरपि विषयो न्याय्यः । कुतः पुनरयं विशेषो लभ्यते प्रतिषेधाध्यवसायादिति ।
प्रायश्चितानि तु शब्दार्थेष्वेव व्रतनियमधर्माश्च सर्वे संकल्पना इति । अनेन विधिप्रतिषेधावेवोच्यते । व्रतानि विधिरूपाणि । यमाः प्रतिषेधलक्षणास्तत्रैव च कृतार्थत्वान्नैमित्तिकेषु यावत्प्रवर्तितुमर्हन्ति । अस्ति च प्रतिषेधसामान्यनिमित्तमतो भवति प्रायश्चितं । न च परद्रव्येष्वभिध्यानमिति चात्रैवान्ते दर्शयिष्यामः ॥ २३१ ॥
अज्ञानाद्यदि वा ज्ञानात्कृत्वा कर्म विगर्हितम् ॥ तस्माद्विमुक्तिमन्विच्छन्द्वितीयं न समाचरेत् ॥ २३२ ॥
कृतप्रायश्चित्तस्यापि पुनरकार्यप्रवृत्तावधिकतरं प्रायश्चित्तमिति एवमर्थ द्वितीयं न समाचरेदिति । अथवा निवृत्तेरनन्तरोपदिष्टाया अर्थवादो द्वितीयं न समाचरितव्यमिति । १ फ-विवर्तेत्यतः । २ ण-वाह्यत्तिभि । ३ ण-दिति खेधः ।
For Private And Personal Use Only