________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८९२
मेधातिथिभाष्यसमलंकृता।
[एकादशः
च तन्त्रधर्म एव न्याय्य इति दर्शयति । “यद्दिवा च नक्तं चैनश्चकृम....यत्स्वपंतश्च .....कृम....यज्जाग्रतश्चापि " । यदिति च वीप्सायां युगपदशेषपापवर्जनम् ॥ २२१॥
अत्र वदन्ति महाव्याहृतिभिर्होमः कर्तव्यः स्वयमन्त्रहम् ।।
अहिंसा सत्यमक्रोधमार्जवं च समाचरेत् ॥ २२२ ॥
सर्वेष्वेतेष्वितिकर्तव्यतेयमुच्यते । सर्वहोमेष्वाज्यद्रव्यमनुपात्ते द्रव्यविशेषे दर्शितं। स्वयंग्रहणात्परकर्तृकता निवर्तेत । किंपुनरयं होमो लौकिकेऽग्नावनावसथ्यस्य भवति नेति विचार्यते । इदमेव तावद्विचार्य कुतोऽग्नौ होमः प्रक्षेपावधिकस्त्यागो जुहोतेरर्थः ।
तत्र यस्मिन् कस्मिंश्चिदाधारे प्रक्षेपेण सिध्यत्येव होमः । ततश्च स्थले जले वाऽग्नौ वा १० क्रियतां होमो गृह्याग्निमतस्तु न लौकिकेऽग्नौ होमः ग्राम्याग्नौ तस्य तद्धोमप्रतिषेधात् ।
समाचारादग्निसिद्धिरिति चेत्समाचार एव तयन्विष्यतां । गृह्यकारैस्तत्प्रणीताग्न्यधिकारैः कृविधिषु होम आम्नातः । तदर्शनेनानावसथस्य प्रायश्चित्तेनाहोमकाः कृछ्राः । अभ्युदयार्थिनस्तु नैवानग्निकस्य सन्ति । सौगोपसंहारेण फलसिद्धरहिंसा । - शिष्यभृत्याद्यपि
ताडयं न ताडनीयं सत्यं नर्मणाऽपि नानृतं यदि वा पुरुषार्थतया प्राप्तयोरङ्गत्वाय १५ विधानं । आर्जवमक्रूरता ॥ २२२ ॥
त्रिरहस्त्रिर्निशायां च सवासा जलमाविशेत ॥ स्त्रीशुद्धपतितांश्चैव नाभिभाषेत कर्हिचित् ॥ २२३ ॥
त्रिरह्न इति ॥ सवनेष्वनुसवनमुदकोपस्पर्शनमिति " गौतमो निशायामपि त्रिषु यामेषु महानिशां वर्जयित्वा तदवधि न हि अस्ति स्नानकालः । यदेव वासो२० युगमाच्छादनार्थमौचित्यप्राप्तं तेनैव सह जलं प्रविशेदाविशेदिति नोद्धृतोदकेनेत्यर्थः ।
स्त्रियो ब्राह्मणीरपि नाभिभाषेत अन्यत्र मातृज्येष्ठभगिन्यादिभ्यो भार्यया सह कर्मोपयोगी संलापो न निषिध्यते अन्यस्तु न कर्तव्य एव ॥ २२३ ॥
स्थानासनाभ्यां विहरेदशक्तोऽधः शयीत वा ॥
ब्रह्मचारी व्रती च स्याद्गुरुदेवद्विजार्चकः ॥ २२४ ॥ २५
उत्थित आसीन उपविष्टोऽथवा न क्वचिन्निषीदेदशक्तावधःशयीत न पर्यङ्के । ब्रह्मचारी मैथुननिवृत्तः । व्रती शिष्टाप्रतिषिद्धषु नियमं गृह्णीयादिदं मया न कर्तव्यमिति । गुर्वादीनामर्चाप्रणतेन नगनुलेपनाद्युपहर्तव्यम् ॥ २२४ ॥
सावित्री च जपेन्नित्यं पवित्राणि च शक्तितः॥ सर्वेष्वेव व्रतेष्वेवं प्रायश्चितार्थमादृतः ॥ २२५ ॥
For Private And Personal Use Only