________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
. मनुस्मृतिः।
अष्टावष्टौ समश्नीयात्पिण्डान्मध्यदिने स्थिते ॥
नियतात्मा हविष्याशी यतिचान्द्रायणं चरन् ।। २१८ ॥ प्रत्यहं मासमष्टौ ग्रासान् कृष्णपक्षाद्वाऽऽरभ्य शुक्लपक्षाद्वा यतिचान्द्रायणं भवति। मध्यंदिने स्थिते प्रवृत्ते पूर्वाह्नापराह्नौ वयित्वेत्यर्थः । शिष्टं प्रसिद्धम् ॥ २१८ ॥
चतुरः प्रातरधीयात्पिण्डान्विप्रः समाहितः॥
चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं स्मृतम् ॥ २१९ ॥ अत्र प्रातःशब्दोऽस्तमयसाहचर्यात्सूर्योदयप्रत्यासन्नं कालं लक्षयति । अस्तमिने सूर्ये प्रदोष इत्यर्थः ॥ २१९ ॥
यथाकथंचित्पिण्डानां तिस्रोऽशीतीः समाहितः ॥
मासेनानन्दविष्यस्य चन्द्रस्यैति सलोकताम् ॥ २२०॥ १० कस्मिंश्चिदिवसे चतुरो ग्रासान् कस्मिंश्चिद्वादश कस्मिंश्चिन्नानाति यथाकथंचित् त्रिंशद्रात्रौ प्रवृत्तिः । यदि कस्मिंश्चित्कस्मिंश्चित् षोडश अयं तु नियमः निस्रोशीतीसिनेति द्वे शते चत्वारिंशदधिके चंद्रलोकं प्राप्नोति ॥ २२० ॥
एतद्रुद्रास्तथादित्या वसवश्वाचरन्त्रतम् ॥
सर्वाकुशलमोक्षाय मरुतश्च महर्षिभिः ॥ २२१ ॥ एतच्चांद्रायणं व्रतं सर्वे देवाः समाचेरुः सर्वेषामकुशलानां विमोक्षाय न केवलं यत्रैवोक्तमनुक्तेष्वपि द्रष्टव्यम् । तदुक्तं " कृच्छ्रातिकृच्छ्रौ चांद्रायणमिति सर्वप्रायश्चित्तानि"।
अत्रेदं संदिह्यसे । यदेत्सर्वप्रायश्चित्तवचनं किं तन्त्रेण सर्वेषां शोधनमुत योगसिद्धिन्यायेन प्रतिनिमित्तमावर्तत इति । उच्यते । यद्यप्येतन्न्याय्यं निमित्तावृत्तौ नैमित्तिकावृत्तिरिति तथापीदमनाम्नातप्रतिपदपायश्चित्तनिमित्तेष्वसंविदितेषु कृतसंभावनाया- २० माम्नायते तत्र येषां तावत्संभावनामात्रेण शद्धिः क्रियते तथा " संवत्सरस्यैकमपीति"। तत्र निमित्तस्यानिश्चितत्वादुपपत्तेः कुत आवृत्तिसंभवो यथा सुप्तस्य परिवर्तनः शय्यागतसूक्ष्मप्राणिवधस्तथा नगरस्य रथ्यासु भ्राम्यतः परस्त्रीमुखसंदर्शनमा गृहप्राप्तेरसकृत् संभवति तादृग्विषये तन्त्रभाव एव युक्तः । दर्शितं चैतत् “ अस्थन्वताम्" इत्यादी समुदायवध एकं प्रायश्चित्तमिति । यानि च गरीयांसि पापानि तत्र सर्वत्र प्रायश्चित्ता- २५ न्याम्नातानि इदं च यथाप्रदर्शित एव विषये भवितुमर्हति । महत्त्वाचानावृत्तौ न्याय्यं । तस्मात् संशितेष्वपि कथंचित्प्रायश्चित्तेषु न निमित्तान्तरोत्पत्तौ युक्त एव तन्त्रभावः । तथा
१ वासिष्टे अ, २२ सू. १६ ।
For Private And Personal Use Only